पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ अध्यायः ] या(१)चतुःष(४)ष्टित्वंतु(७)रा तथैव भारवेि ल० तथा च व्यक्तिपक्ष कालेिदासः यु(१)युत्सुने(४)व कव(७)चं ल० नगणः मगणः छन्दःशास्त्रम् । ल० जगणा नगणः त(१)पखिनो(४)हि वस(७)ने गु० नगणः गु० यगणः अॅ(१)नैकृष्ट(४)स्य विष(७)यैर् गु० नुगुण गु० त(१)स्य धर्म(४)रतेरा(७)सीद् गु० ० तै(१)व मन्त्र(४)कृतो म(७)न्त्रैर् प्र(१)ल्यादिश्य(४)न्त इव(७)मे मा(१)त्री स्याद्व(८)पवन्छ७)भा । ल० कि(१)मामुक्त(४) मिदं त्व७ )या ! । गु० गु० न के(१)वलाजि(४ नवल्क(७)ले । (कि० १३।१५) न्यः गु० वि(१)द्यानां पा(४)रश्व(७)नः । जन्म: गु० नगणः (१)द्धत्वं ज(४)रसा वि(७)ना । (र० वं० २।२३) -- ना दू(१)रात्संश(४)मितारि(७)भिः । (१)ष्टलक्ष्य(४)भेदःश(७)राः । (र० वं० १॥६१) १. ‘चतुःषष्टिरङ्गविद्याः कामसूत्रस्यावयविन्यः' वात्स्यायनसूत्रे ( १।३।१६ द्रष्टव्याः । २. नकारविपुलोदाहरणानि । ३. ‘वसते’ इति मूलै ।