पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ अध्याय: ] गीत्यार्या लः । ४ । ४८ ।। यत्र पादे द्विर्वसवः षोडश लकारा भवन्ति सा ‘गीत्यार्या' नाम जातिः । ‘लः’ इत्य नुवर्तमाने पुनर्लग्रहणं द्विमात्रिकनिवृत्त्यर्धम् । तत्रोदाहरणम् १. २. ३. ४. ५. | - । - ॥ - 1 - । - ६ . ७. ८.. ९.. १०. ११.१२.१ ३.१४. १५.१६ . । - । - । - म-द-क-ल-ख-ग-कु-ल-क-ल-र-व-मु-ख-रि-णि १. २. ३. ४. ५. ६. ७ . ८. ९.. १०. ११.१२.१३.१४.१५. १६. - । - । - । - । - 1 - 1 - 1 - 1 - 1 - 1- । - 1 - 1 – 1 - 1 - 1 - 1 - 1- | -- । - 1 - 1 - 1 - 1 = । - 1 - 1 - 1 - 1 वि-क-सेि-त-स-र-सि-ज-प-रि-म-ल-सु-र-भि-णि । १. २. ६. ४. .. . ५. ६. ७. ८. ९.१०.११. १२.१३.१४.१५.१६. १. २. ३. ४. ५. ६ . ७. । - । - । गि-रि-व-र-प-रि-स-र-स-र-सि म-ह-ति ख-लु |- 1 - 1- 1 - 1 - । - | -- 1 1 - 1 - | । - | | - । ८. ९.. १०.. ११. . १२.१ ३.१४.१५.१६. 1 = । - । । - । - 1 - । र-ति--ति-श-य-मि-ह म-म हृ-दि वि-ल-स-ति ॥ सर्वलघुच्छन्दसि गीत्यार्याशब्दस्य प्रवेशयितुमशक्यत्वात्तन्नाम नोक्तम् ॥ शैिखा विपर्यस्ताधी । ४ । ४९ ।। सैव गीलयार्या विपर्यस्तार्धा यदा भवति तदा ‘शिखा’ इत्याख्यां लभते । अयमर्थः यत्रार्ध सर्वलघु भवति, अर्ध च सर्वगुरु, इति । चतुष्पदानां पादस्तु षोडशारभ्य मातृकाः । द्वात्रिंशद्भिः परिमितश्चरितार्थो विभाति नः ॥ यदि द्वात्रिंशतोऽप्यूध्र्वे मात्राः पादे नियोजिता ध्वन्यादिसंज्ञ गीतं स्यान्न तदृत्तं प्रशस्यते ॥' (२॥६,७) इत्यपि तत्रैव । १. द्विगुणितवसुलघुरचलधृतिः’ इति नामान्तरं वृ० र०. २. ‘चउमत्ता अद्वगणा पुष्वद्धे, उत्तरद्ध होइ समरूआ । सो खंध आ विआणहु पिंगल पभणेइ मुद्धि बहुर्स भेआ ॥’ इति प्रा० पि० सू० १॥६३ इत्यनुसारेण स्कन्धकमित्यपि संज्ञान्तरं भवेत् । ३. ‘मत्त अठाइस पढमे, बीए बत्तीस मत्ताइ । पअ पअ अंते लहुआ सुद्धा सिखा विहाणेहु ॥’ इति प्रा० पि० सू० १।१२७ उक्तशिखाच्छन्दस्त्वन्यत् । वृत्तमणिकोशे तु-‘दशनगणोपरि गुरुयुतमलघुयुगं वा दलं पुरः परतः । उभयं द्वात्रिंशलघु सगुरु नव गणं च सम्मतास्ति शिखा ॥'(३८) इत्यन्यथैव शिखा दृश्यते । सा च शिखा कल यते चतुर्विधान् भेदान्’ (२॥३) इति तत्रैव । ४. ‘णंदउभद्दउसेससारंगसिवबंभवार णवरुण । णीलुमअणतालंकंसेहरुसरुगअणुसरहुविमइरवीर ॥’ इति प्रा० पि० सू० १1६४ इति सूत्रोक्तस्कन्धकभेदान्तर्गतशारभाख्यं छन्दोनामान्तरम् ।