पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. २. ६. ४. ६. २. ४. ६. ८. ८. म-धु-स-म—ये-ऽस्मि-न्कृ—त-वि-श्लो-कः पा-दा-कु-ल-कं नृ-ल्य-ति लो-कः ॥ मात्रासमकस्यैकेन पादेन, द्वाभ्यामुपवित्रायाः, विश्लोकस्यैकेन ‘पादाकुलकम्’ । काव्यमाला । १.. १०.. १२.१४. १६. १. १०.१२. १४. १ ६. २ . ८. १ २. ४. ५. ६. ८. १०.११. १२. १४.१६. चेि-तं भ्रा-म्य-त्य-न-व-स्था—नं पा-दा-कु-ल-क-श्लो-क-स-मा-नम् । ४. ६. ७ ११.१२.१४. १ ६. १. ३. ३. ४. ५. ६. ७. ८. १०.१२. १४.१६ ४. ५. ६. ८. १०.. ११.. १२.१ ४. १ ६ . २. प-रि-ह्य-त-स-र्व-प-रि-ग्र-ह-लो-कः १. २. ३ . ४. ६. ७ . ८. ९.. १०.११.१२. १४. १६ . का-यः का—य-ति शा-य-ति श-क्ति-स्त-द-पि न म-म प-र-लो—के भ-क्तिः । यथा पादाकुलकनान्नः श्लोकस्य पादेष्वस्थिरता तथेत्यर्थः । उपवित्रापादेनैकेन, वानवासिकापादेन, पुनरुपचित्रापादाभ्यां पादाकुलकम् । तत्रोदाहरणम् १. २. ३. ४. ६. ७. ८. १० . ११.१२.१४. १६. 1 - 1 - । - । - S - । - 1 - 1 - 1- !-- 1- S - S, प्र-तेि-दि-न-व-र्धि-त-गु-रु-त-र-शो-कः । २. ३. ४. ६. ७ . ८. १०.. ११.१२.१४, १६ . दुः-ख-वि-व-र्धि-त-लो-च-न-वा-रिः ४. ५. ६. ८. १०.. ११.. १२.. १४. १ ६. S S पा-दा-कु-ल-कं या-तेि त-वा-रिः ॥ इति भात्रेासमकाधिकारः । १. ‘यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिणाम सहितं प्रथितं जगत्सु पादाकुलकम् ॥’ इति वृ० र० २. ‘ल्यक्त्वा दलयुगनियमं वृत्तानि चतुष्पदानि बहुधा स्युः । त्रयमधिकरणं तेषां मात्रासमकै च कुलकमथ तिलकम् ॥ (२॥४) । । मात्रासमकपद्भदाः शतोपर्यष्टविंशतिः । सर्वेषु योग्येष्वल्पानां निष्फलं नामकल्पनम् ॥ चतुर्धा यदि युक्तोऽङ्गिर्मात्राभिः पञ्चभिर्यदि षद्भिर्वा सप्तभिः पूर्णत्रिधाकुलकमीश्महे ॥’ मात्रासमकद्वयघटितं यदि । तिलकमिति प्रथयन्तु महान्तः ॥, --(३॥१४,१५,१९) इति वृत्तमणिकोशे ।