पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

() एव । द्विर्वसवः' इति द्विगुणिता वसवः, लकाराः षोडशेल्यर्थः । ‘शेषे परेण युङ् न साकम्’ (पि० सू० ४३५) इत्यनुवर्तनीयम् । तत्रोदाहरणम् ५. ६. ८. ९.. १०.१२.१ ४. १ ६. २ ६. ८. १. . १०.१२. १ ४. १६ अ-श्म-श्रु-मु—खो वि-र-लै र्द-न्तै र्ग-म्भी-रा-क्षेो न-त-ना-सा-ग्रः । ४. ५. ६. ८ . १. १०.१२. ५४. १६. २. ४. ५. ६. ८. ९. १०.. १२. १ ४. १६ ऽ - ऽ - ) - !-- ऽ ऽ - ऽ - । - ।- ऽ २. - s २ काव्यमाला । 1 – 1 - - - - - ऽ. । - । - ऽ ४. ५ ६ ७ ऽ - ऽ, निर्मा-टे-तैः के-शै मर्मा-त्रा-स-म-क ल-भ-ते दुः-खम् ॥ --स-ह-नुः स्फु गन्त-' (पि० सू० ४॥३२) इत्यनेनैवान्तस्य गुरुत्वे सिद्धे पुनर्गन्तग्रहणमातिदेशि कगुरुत्वनिवृत्त्यर्थम् । तेनात्र द्वौ लकारौ () भङ्क्त्वा द्विमात्रिको गुरुः (ऽ) क्रियत इति वाक्यशेषः ॥ द्वादशश्च वानवासिका । ४ । ४३ ।। यस्य मात्रासमकस्य पादे द्वादशो लकारः () खरूपेणावतिष्ठते चकारान्नवमश्च , तन्मात्रासमक ‘वानवासिका' नाम । तत्रोदाहरणम् ४. ६. ८. ९.. १०.११. १२.. १४.१ ६. १. २. ३. ४. ६. ७ ७ - ऽ - ऽ- ऽ म-न्म-थ-चा-प-ध्व-नि-र-म-णी-यः सु-र-त-म-हो-त्स-व-प-ट-ह-नेि-ना-दः । १. २. ४. ६. ८ ९. १०.. ११. १२. १४.१ ६. २. ३. ४. ६. ८. ९.. १०. ११.१ २. १ ४.1 ६ 1 - 1 - ऽ ऽ- ऽ - 1- । - ऽ व-न-वा-सै-स्त्री-ख-नि-त-वि-शे—षः क-स्य न चेि-तं र-म-य-ति पुं-सः ।। विश्लोकः पञ्चमाष्टमौ । ४ । ४४ ।। द्वादशग्रहणं नवमग्रहणं च निवृत्तम् । यत्र चतुषु पादेषु पञ्चमाष्टमौ लकारौ () तिष्ठतः, शेषं यथाप्राप्तम्, तन्मात्रासमकं ‘विश्लोको' नाम । तत्रोदाहरणम् । - 1 – ऽ - ऽ - ऽ ऽ - ऽ - ऽ । - । - ऽ ८. १ २. १२.१४. १६. २. ३. ४. ५. ६. ७ . ८. १०.. ११. ५२. १४.१६ . ऽ - ऽ, ऽ- 1 - । - ॥ - । - ॥ - । - ऽ - ! - । - S - ७, ९. १०. १ १. १२.१४.१६ ७ - ऽ भ्रा-त-र्गु-ण-र-हि-तं वि-श्लो-कं दु--य-क-र-ण-क-द-र्थि-त-लो-कम् । ४. ५. ६. ७. ८. १०.. ११.. १२. १४, १ ६. २. ४. ५. ६. ७. ८. १०.. ११.. १२. १ ४. १ ६. । - । - । - । जा- म हि-त-कु-ले-ऽप्य-वि-नी-तं मि-त्रं प-रि-ह- चित्रा नवमश्च । ४ । ४५ ।। - - ऽ - S ऽ - 1 - 1 - S-S, सा-धु-वि-गी तम् ।। १. ‘अन्त्यस्य’ इति लि० पु० . २. ‘तद्युगलाद्वानवासिका स्यात्' इति वृ० र० ३. कोङ्कणदेशात्पूर्वो भागो वनवासदेशः, 'सर्वसहा मध्यमवेगभाजस्रियो रमन्ते वनवास देश्याः !' (५॥१८) इति रतिरहस्ये । ४. ‘जो लुनावथाम्बुधेर्विश्लोकः' इति घृ० र० ५. ‘बाणाष्टनवसु यदि लत ' इति वृ० र० “विश्रा नाम च्छन्दश्वित्रं चेत्रयो मा यकारौ' इति पठन्दोमञ्जर्यादिपूपलब्धं चित्रा चित्रं वा च्छन्दस्त्वन्यत्.