पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ अध्यायः ] । • । • 1 • । • ऽ - S - S * * - ॐ • ऽ - ॐ

S

। • s • ।

  • -

- । • 1 * ऽ * 1 - विपुलो-न्नताश्च दन्ताः कान्ता-सौ भव-ति मुखच-प-ला ॥ अन्त्यविपुलापूर्वकं मुखचपलोदाहरणम् • • । -


.

। • ! • ऽ- ऽ • । • । - यत्पा-दस्य क-निष्ठा । • ऽ * 1 S - ऽ - • - - विपुला-भिजात-वंशो-द्भवापि रूपा-तिरेक-रम्या-पेि । ऽ S • ऽ - ७ • ऽ- --- । • ! • ऽ - ऽ • ऽ -ऽ * छन्दःशास्त्रम् । ऽ • निर्वा-स्यते गृ-हाद्व-लभाथि चेद्भव-ति मुखच-प-ला ॥ जघनपूर्वेतरत्र । ४ । २६ ।। द्वितीयेऽर्ध चपलालक्षणं चेद्भवति, सार्या ‘जघनचपला' नाम । तत्र पथ्यापूर्वक ऽ ऽ ऽ ऽ - सा स-वैधूर्त-भोग्या भवेद-वश्यं यविपुलापूर्वकं जघनचपलोदाहरणम् 1 * S • 1 1* ऽ • । ऽ • । - -- । • । • ऽ - ऽ • । • । - । • ऽ • । - । • ऽ • । ऽ * • - ऽऽ ऽ ऽ • S - ! • ऽ• । - ऽ • ।*!-- 1 * ! • । “ । - । • । • । • । • । • ॥ - --- ! • • । - ८ - । • ऽ * ! - । * 1 * ! * 1 न स्पृश-ति मही-मनामि-का वा-पि । • । • । • 1 - - ऽ८ • । - ऽ - S - यस्याः पादा-झुष्टं व्यतीत्य याति प्रदेशि—नी दी—घ ।


ऽ • ! • । - जघनच-प-ला ॥ । ऽ • ऽ - 1 - - 1 ? S, - । - • S, [ • ऽ, ऽ • ऽ - s, विपुले कुले प्र-सूता-पि सा धु-वं जघ-न-चपला स्यात् ॥ महाविपुलापूर्वकं जघनचपलोदाहरणम् -- S - -- 1 * S • । - ऽ, S. --- ऽ - ऽ - s, मकर-ध्वजस-दनि दृ-श्यते स्फु-टं तिल -कलाञ्छ—नं य-स्याः ! । * ! * S --- ! * ऽ • । - ऽ ऽ - ! • ऽ - !- - * । “ !-- ! - 1 - 1 * ऽ - ऽ, विपुला-न्वयप्र—जाता-पि जायः - जघ-न-च-पला-सैौ ॥ १. “उभयविपुलापूर्व' टति क० मु० पुस्तके । २. ‘निःसार्यते' इत्यपि च तत्रैव ।