पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अध्यायः ] ‘अझे वाजस्य गोर्मत () ईशानः सहसो यहो (२) । अस्मे धेहि जातवेदो महि श्रर्वः (३) अ’ (ऋग्वेदे-अ०१ अ०५ व०२७ मं०४) चतुष्पादृषिभिः ॥ ३ ॥ २२ ॥ सप्ताक्षरैश्चतुर्भिः पादैः ‘उष्णिक् एव भवति । यथ नदं व ओर्दतीनां (१) नदं यो युवतीनाम् (२) । पतिं वो आयनां (३) धेनूनाषुिध्यसि (४) ॥ (ऋग्वेदे-अ० ६ अ० ५ व० ५ मं० २) अन्नीयानाम्’ इतीयशब्देन पूर्तिः. २ चतुरुत्तरवृद्धारम्भादूध्चें स्निह्यतीत्युष्णिक् उष्णिगुत्लाता भवति । न्निह्यतेर्वा स्यात् कान्तिकर्मणः । उष्णीषिणी चेल्यौषमिकम्’ इति यास्कः (नेि. अ. ७ खं. १२) । अयमेव शब्द आकारान्तोऽपि यथा-‘उष्णिहा छन्दं इन्द्रियम्’, (यजुर्वेदे-अ० २१ मं० १३) ‘बुहयुष्णिहाँ ककुप्सूचीभिः शम्यन्तु त्वा' (यजुर्वेदे-अ० २३-मं० ३३), ‘शुष्णातुं श्रीवाः प्रशृणातृष्णिहां बुत्रस्येव शची प:ि’ (अथर्ववेदे-कां० ६ अ० १३४ सू० १) । भगवता कात्यायनेन तृष्णिहोऽध्यै मेदा उक्ताः, यथा द्वितीयमुष्णिक्त्रिपंदान्त्यो द्वादशकः [१] आद्यश्चेत्पुर उष्णिक् [२] मध्यमश्चेत्ककुपू [३] शिराः [४] एकादशिनोः परःषङ्कस्तनुशिरा [५] मध्यश्चेत्पिपीलेिकमध्या [६] आद्यः पञ्चकस्रयोऽष्टका अनुष्टुव्यगर्भा [७] चतुःसप्तकोष्णिगेव [८] इति' (सर्वा. खै. ५) एषु [१] उष्णिक्-परोष्णिगेव (३॥२१) । सा च दर्शिता । [२-३] पुरउष्णिक्-ककुप्-चोदाहृते (३२०,१९) [४] प्रथमपादे व्यूहात्पूरणम् [५] तनुशिरा प्र या घोषे भृर्गवाणे न शोभे (१) यया वाचा यजति पत्रियो वाम् (२) । प्रेषयुर्न विद्वान् (३) १' (ऋ० सं० १॥८॥२२॥५) [६] ‘हरी यस्य सुयुजा विर्बता वे (१) रर्वन्तानुशेप (२) । उभा रजी न केशिना पतिर्दन् (३) इ' (ऋ. सं. ८॥५॥२६॥२)