पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
द्वितीयोऽङ्कः ।

 संवाहकः- (क) सुणादु अय्या ।

 गणिका- (ख) अवहिदह्मि ।

 संवाहकः- (ग) पाडळिपुत्तं मे जम्मभूमी। पकिदीए वणिजओ अहं । तदो भाअधेअपरिवुत्तदाए दसाए संवाहअवुत्ति उवजीवामि ।

 गणिका--(घ) संवाहओ अय्यो । सुउमारा कळा सि. क्खिदा अय्येण ।

 संवाहकः - (ङ) कळेत्ति सिक्खिदा। आजीविअं दाणि संवृत्तम् ।

 गणिका-(च) णिव्वेदसूअअं विअ वअणं अय्यस्स । तदो तदो।

 संवाहकः-- (छ) अज्जुए ! सो दाणि अहं आअन्तुआणं सुणिअ पुरुसविसेसकोदृहळेण आअदो मि इमं उज्जअणिं ।


 (क) शृणोत्वार्या ।

 (ख) अवहितास्मि ।

 (ग) पाटलिपुत्रं से जन्मभूमिः । प्रकृत्या वाणिगहम् । ततो भागधेयपरिवततया दशया संवाहकवृत्तिमुपजीवामि ।

 (घ) संवाहक आर्यः । सुकुमारा कला शिक्षितार्येण ।

 (ङ) कलेति शिक्षिता । आजीवितमिदानी संवृत्तम् ।

 (च) निर्वेदसूचकमिव वचनमार्यस्य । ततस्ततः ।

 (छ) अज्जुके! स इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतूहलेनागतोऽस्मीमामुज्जयनीम् ।


१. 'ताए', २. 'मि उ' ख पाटः.