पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
चारुदत्ते

 गणिका --- (क) हङ्गे ! एवं विअ ।

 चेटी-(ख) अज्जुआ अय्यं पुच्छदि, कुदो अय्यरस भअंति।

 संवाहकः-(ग) अय्ये ! धणिआदो ।

 गणिका- (घ) जइ एवं, आसणं देदु अय्यस्स ।

 चेटी-(ङ) तह । (आसनं ददाति ।)

 गणिका-- (च) उवविसदु अय्यो ।

 संवाहकः-(छ) पूआविसेसेण जाणामि कथ्यं ति । (उपविशति ।)

 गणिका- (ज) हजे! एवं विअ ।

 चेटी--(झ) अज्जुए ! तह । अय्य! राअमग्गे विस्सत्थसम्पादं अय्यं काहुँ इच्छदि अज्जुआ। कस्स किं कत्तव्वं ।


 (क) हङ्गे! एवमिव ।

 (ख) अज्जुकार्य पृच्छति, कुत आर्यस्य भयमिति ।

 (ग) आयें ! धनिफात् ।

 (घ) यद्येवम् , आसनं दीयतामार्यस्य ।

 (ङ) तथा ।

 (च) उपविशत्वार्यः ।

 (छ) पूजाविशेषेण जानामि कार्यमिति ।

 (ज) हजे! एवमिव ।

 (झ) अज्जुके! तथा । आर्य! राजमार्गे विश्वस्तसम्पातमार्यं कर्तुमिच्छत्यज्जुका । कस्य किं कर्तव्यम् ।