पृष्ठम्:चारुदत्तम् (लघुटिप्पण्यासहितम्).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
चारुदत्ते

 चेटी- (क) किं, विहवमन्ददाए वेसवासप्पसङ्गकादरो दुक्खं त्ति जइ ण आअच्छे ।

 गणिका --- (ख) णं अहं तं कामेमि ।

 चेटी- (ग) जइ एत्तओ बहुमाणो, किं णाभिसरीअदि

 गणिका - (घ) ण हु ण गच्छामि । किन्तु सहसा अभिसरिदो पञ्चुअआरदुळ्ळभदाए पुणो मे दुळ्ळभो भवे त्ति विळम्बेमि ।

 चेटी-- (ङ) हं , किं एतण्णिमित्तं तहिं एब्ब सो अळ. कारो ठाविदो।

 गणिका - (च) ईदिसं एव्व ।

(ततः प्रविशत्यपटाक्षेपेण संवाहकः।)

 संवाहकः --- (छ) अय्ये! सरणागदो मि ।

 (क) किं, विभवमन्दतया वेशवासप्रसङ्गकातरो दुःखमिति यदि नागच्छेत् ।

 (ख्) नन्वहं तं कामये ।

 (ग) यद्येतावान् बहुमानः, किं नाभिस्रियते ।

 (घ) न खलु न गच्छामि । किन्नु सहसाभिसृतः प्रत्युपकारदुर्लभतया पुनमें दुर्लभो भवेदिति विलम्बे ।

 (ङ) हं , किमेतन्निमित्तं तत्रैव सोऽलङ्कारः स्थापितः ।

 (च) ईदृशमेव ।

 (छ) आर्थे ! शरणागतोऽस्मि ।


१. 'टी-किं' ख. पाट:.