पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
याताकाण्डम् ।


ततिरियमतिनीला व्यासदियोमसीमा
स्वयमपि परिमातु लोकमम्युद्यतेव ।। ४६ ॥

 अपहतेति । यपद्धृता गिरस्ता विमानामिन्दादिवशरमाणामा। पीडा बैन सम्ब। अलि पीनानुमोयो 'इलमर । जापत इरो प्रणु । अन्य म्योऽपि पश्यते' इति इनलय । तम्मूर्ने । श्रीविण्डवतारस्पर । भगिल्बम- मियो । पाइनयपरिमितमानया । याज्ञापन निभुपनभिधारात्परसोय । 'सनाधसमियाउ'। वामनसाधो तपोवचे मंनोग्हा बुला । अनस शबरस्थान गति न गौचनोहा इति विग्रह । मनोरा बुन्द शर' इति परिश्मर । संपानिय परिदृश्यनान अति तांगमन्तस्यामला जरा तथा ग्याता यता दिग्थ्यो मसीमा निशा न्योपय सीमा पर्यन्तभुको यया । आफन्तदिङ्नमोऽस्तगलपना तिरामुश्लप । 'प्रीमतीम खियामुझे इसमर । नान्तपाठेसीमन पति निपे काम नीलम् । इद च विशेपाय बिनदिविपरिणामेन वामनेऽपि चोग्यम् । रहिणि सियलपि लोकम् । विश्व मिसर्थ । जातादेकाननम् । परिमानुनिष सावधारणेन परिन्छतुमन्युयता समुाव प्रतिभानि । पश्यनि वेप । 'मग गंजा पुष्पगुन्ना भवन्ति' इति न्यारोन निभुवनपरिमातुमानभवनी कमानस्य गत्वास- वाताल पमपि वा न्युक्त व प्रती ते इलम । अनोदलगुणानेबिया अभ्युदरा 'समातिखएपोत्प्रेणा समद्भादादाच्या ।।

इति विधिघरसाभि कौशिकव्याताभि
भुतिपयमधुराभि पावनीमि कथाभि ।
मलितगहनगड़ गच्तोदाशरथ्यो
समकुचादव सद्यस्तादश मार्गदर्यम् ॥ २७ ॥

 श्तीति । इत्यनेन प्रकारेण विविधा बहुप्रकारा रसा आस्वादा यात्रा सालसम्याफा- सामि श्रुतींना पत्रा श्रुनिपपम् । यपू. स्यादि समामात । गम्य राथामि । श्रवयानन्दाचामरिल्लध । पावनी पपिसाभ नाशिषमाइनागि विवामिनधितानि कमाभिम्पार यानगि । “चिन्तिपूजिकाभान्विचपश्च' द्वार परम । गठितमपगन गहनकृन्दू कानगमचारजनितम् अस्मिन्दमाग ताया भननि गया । स्पाका नाभीयम्स नर । मन्नतोदश गरयो रामरमण पोलादया सावित्रम । अचतिरमि पर । कदादिषु दृशोनारीचने सात कप्रलय । 'भा सपनाय' इत्यान्नम् । मार्गदर्य मायाम सग सम्झादव सोचागमदिनुपा। विवाभिमनिराम पुरतरक्यानवालात पारवयादवीयानपि मार्गों मैरीयानिक इलभादिन्यथ ॥

    तत सिद्धाधम मविश्य विश्वामित्र समारनत ।

 तत इति । ततस्तदनन्तर विवामिन मा निजतपोजन प्रनिदय तक मारभत । मनुरीक्षियोऽभूदिल्यथ ।।