पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
चम्पूरामायणम् ।


अमरसिंह –'तदापास्निययो द्यो' इति । वटके कटानान्न लोग सखुद चकाले । राशीनामुदयो लाम् इलमर । निखिलग समता । पाल मासमक्ष न्तीति पलाशा राक्षसास एवं सामेघ , शुगमधय । अरणिपन्यस्यामनरले पाटामासांगहाहकवादिति भाव । निर्दग्धु विनाशयितु भस्मीगर्नु च । मेघ्यात पपि वात् । अघना मेध कतु, बदहायागयोनचादित्यधु । अयोध्येवारपिरनिमन्यनदारु विशेपसमर । मध्यान्' इति पाटेऽयोध्यारोम चान् । मध्यदेशाशिलर्थ । 'पञ्चमी निभ' इति पञ्चमी । 'यूपात्र तर्म निमन्यामणि त्वरणिईयो 'इलनर । अभूतपूर्वमविद्यमानत्यागन् । सजातीयमेदरहिनि रथ । न विद्यते पर परमार दपरमद्वितीयम् । विजातीयमेदरहितमित्यर्थ । एर रगतमेदरहितमत एव यति चितिविपमेयरहितायाऽनिर्वाय महसेज । पर ज्योतिरिति यानत् । ब्रोसर्थ । 'एरनेवाद्वितीय हर हाने श्रुते । ददेव महोऽपिरिति लिगुरूपकम् । अविभूत मामेकाभिव्यक्तम् । अभादिति शेप । एतेनान्यवन्नानृमबन्धरहित्य सूच्यते । गर्म, पास स्किनन्सरस प्रातांतिग्मेव ने पारमाधिसमिति भाव । अफगुणयुत शुभदिन श्रीरामादितिचएयरपणायोध्यामा परमात्मा श्रीविष्णुराविरभूदिति पलिताथ । अन समस्तवस्नुपर्तिश्लेषसमीपसादयस्परमार । अदननुवधेयम्-'अपभ मुगावानातीस सपवपिनाचदिवारादिनला दरिसिमनयतिथीन्द्रियाशखिन परविंशतिमिश्च तेऽहनीचा सूर्यादाना साना नाणा मेपास्यो रामाय रोका मिशिष्य वयस्थानानि । सम्बनुमापेक्षया राप्तमस्थानानि नीनानि । अजवषापि दशमादलो राशिनिशाशा ययात्ममुन्चेषु परमोचा गौचेपु परमनीचा इति जातक प्रयोग । अनादाखिशो गाग । यथात भारद -निशागात्मा लालम्' इति । शेऽपि खोचस्था फलन्ति नालग नापि नीचमा । तदुक राजमगारे-खोप पूर्ण खोड माद्रि पाद विभागभ रोचरेन्ध । नास्थायी वासयो वा न हिचित्पावायून सजिलोणे ददातिय समित्यमा कपि-वस्थ इति । यस्य जन्म- काले पम्रपरातो पता खोनावा स देवतुल्यो भवतीति । तबुक ट्रीपे–'मुस्सिन प्रचारकर्या राजप्रतिरुपयाश्च राजान । एमविचमिजायन्तेऽत पर दिया ।' इति । तदिदमार-प्रहपञ्चक इति । यदपि 'उच्चन्थे महपये इत्यनेनैव सूर्यस सोचम्धनगतयोफ पुन र भते पूषण' इति पोगरतपदपथ पराज्यात, यामि गोलीगन्यायेन सनाघेपमित्वल्मति सजेन । शार्दु विक्रीटित उत्तगू'सूर्या नमरा- उन्त्रता सगुरव शालविकाटितम्' इति लक्षणा ।।

  एन तापचारसमणोऽनन्यत्वैवाविर्भावगुरुत्वः सपतिकरीत्या प्रायिकम-

पाटारमार--

  अपि च,

अथ रामाभिधानेन कवे सुरभयगिर ।
अलचकार. कारण्याघृणामन्वय हरि ॥३०॥

१ गिराति पक्ष