पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उम्पूरामायणम्! परधीनत्वमेव प्रतिशदपति- तथा हि। सोऽयं फेदाचिलीराधराधरभारह साबरोधयघूजन धरणाच्या संचरेत चेदागमिष्यत्याग इत्सनाविष्कृतातपो भयेन भगवान्सहसभानुपि संकुचितभामुरेष तरसानूनि नून संध्यते। तथा हील्यादिना। सोऽयमिति। सोऽध रावण कदापि निमित्ताने । अवरोमन रमलेन सह साबरोधवनन । अन्त पुरषीजनरहबर राजि वर्ष । "उद्धान्तधावरोधश्च' इलमर । तिन स्टेति तुल्दयोगे' इति बहुमाहि । 'योपसजनस' इति सदभावन्द सत्वम् । कागधराधर क्रीडाशैलम् । दिवाविहारदेगा मित्यर्थ । तदुत भावापकामो-सरत पुन वेलपरास्तारारामम्परा । लता यहाण निनाणि पाया पिलोचिता। दिवाबहारदेय 'शत। भारब्धा- मित्राय । चरणाभ्या यान विहाय पाशा सचरेत चेरिरेत् यदि । अगरण- तरखतापोथाररूपोऽपराध । 'आगोऽपराधो ननुव' इलमर । भागनिप्पति मसापर। तथा साने दण्टन दुर्वाशित भाव । इहि । मत्पति दोष । तिनक गम्यमनासत्वादमशेग प्रोये पौराम्' इलाकारिका । अपनानाविष्का- तपोऽप्रकटीनयोत । मानो योर आ' इसपर । मंगापूज्य । व्यथा ऐपयादिपरणयपन । मनियमयत्वादिति नाव । शव भानको मरीचणे यह सहसभानुरपि सूर्य पचित्भानुरपसढ़तनरीचिरेव सन् । 'भानु को मरीचि श्रीसपोदाधित विषम्' इलार, तम्प फ्रोशपराधरय मानूनि प्रस्थान् । अब प्रदेशानिझप । 'बु प्रस्थ सनुत्रिकाम्' इसमर । अषयते । राष्वापच- दशावर निशरीर पसाखर सोवनयप्रकाशकस्यापि भगवत शिरणमाबिन श्र- स्वयम्यति नारामाधारामिति भाव । नूनम्मति निधये न पचाशम् । अत एव रोरनरान्ते सानुसमाधणजमधेऽपि समाधिपानापस अपाचस्पाति- शपोधि । एप्रगुतरन गपञ्चेऽप्यनिदायोज्यनुप्रानाही एवं सूरियागुकला सप्रति चन्द्रावग्था रिवेदयति- एष मृगादोऽपि गयायासपरिश्रान्तिविधान्त्यै ससंभ्रम नमज- नपरिसूते मजनगृहाभिमुग्ने देशमुखे नमत्यपिचिमतरशातकुम्भ स्तम्भामपत्ययमत्युसंस्फरटेकशिलाशालमद्धिमापुखकरतलकलिवान जोपरमयकर नामुम्वादन्यान्छामविच्छिन्नधारामम्युधारा निजकरा- मिमदापादय स्तम्य मसादपिशुनाना शुनासीरचिरकाहिताना विशतिविधीक्षणाना क्षणमात्र पान्न भवति । एत इति । एष मृगाकोऽपि । पन्तनमशास्यौदपतथा गायोऽपीति गान । गुण्या आखेट । 'आखेटो गया क्षिाम्' इत्लगर । तत्र तया मा आयाग दस्तेन या परिधान्ति सेवातरेवानुभव परिश्रम । लिया सिन् । तस्या र पदानन' जति पाई. अभिस्थ शिव पठ२ 'यत रउ समय पनि पाह ४'गायों की पार नितम्रो सामुळे दात पाठविष्टिय ताबभारा' रवि पाशमीक्षणाना दि पाठ