पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चालकाण्डम् ।

. .. .

 भय द्वाभ्या तन्महिमान पर्णपात्र-

यद्वाहराहुरसनायितशखधारा
दिपाल कीर्तिमयचन्द्रमस प्रसन्ति ।
यद्वैरिणय रणमुसे शरमप्रदायी
नैवास्ति कश्चिदमुमन्तकमन्तरेण ॥ २० ॥

 यदिति । यस रागस्य बाजो विभानिसल्याचा भुनान एवं राहयो विधुतु- दास रसनाविता रनावदारिता खघारा आयुधष्टेण । ररानापिरोलर आचारवयनम्तारततिर । शिवपालानानिहादिहिगीश्वराणा नीतिको योरप । ताप्ये मयद् । यथावाचन्द्र । "हिमाशुश्चन्दमाश्चन्द्र' दसर, तम् । प्रमन्ति विन्ति । परोविदोऽय रानो निजगहबल्न दिपाहाशिमिल तन्दीति पद वय 1 एवम्य चन्द्रलनेकराहुखभर्दै गिधान्तर वक्तव्यमति भाष । तया यस्य परिणा प्रणा रणमुखे रणामे। अभेननिति हमानिर्दश । अनामन्तरेण सम दिना । 'अन्तरान्तरेण यु' इनि द्वितीया। वश्चिमोऽमि देव शरणमदायी रक्षा- रालय नारखेच । अग्रव्यवन्छामेवकार । रगयामचरिणो विजिस समय नपचीलय । रसगापिढेसनेवगइलोपालप्तोपमा । भा चोक्तर पोषधीयते ।।  एगहरातामय रावास का आगामित्वरा आई-

सम्भोजसमवममु बहुभिस्तपोमि-
राराधयन्दरमयाप परैर्दुरापम् ।
तस्वादशेषभुवनं निजशासनस्य
लक्षीफरोरते रजनीचरचकवता ।।२१।।

सम्भोजेति! अपमान्तवारन तुच्छब्दस्य विनानचात सदोड- थाहर्तन्छ । यो रसनीचरचस्वनी रामतनाबमानो रावणो बहुमिरन वन्नुपनि पयाग्निनथ्यमेरपादावस्यानावियोमानपदवाभि । अमुनिनि पुरोतिनेदेग । अम्भोसमा ब्रह्मापारा स्पनरामायमरहूंगा नुर्लगम् । अनन्यसाधारमिला । देहु मुम्-' इलादिना ममसर । उर मरारामध्यसतानवाप प्राप । पूर्वमिमी शेष । तम्मानारवाशेषभुवनम् । सल्किानिय । जिनशासनस्य निनाजाना एकीकरोति विषयीररोनि । चाइनान्गोऽय निरशासनगैवाशेषभुवनानि माय । सभूननका चि । 'अन्य ची' पनि दीर्घ ३

दत ननिखत आइ-
तेन यय पराधीना इच भवाम ।
तेनेति । तेन राक्येन वय पराधीगा परतन्द्रामन्यामिका इव भनन् ।

इदानीमति शेष । वजनस्तु भवत्परतन्त्रा एकति बराब्दाथ । 'परमन पराधीन परवानास्वानपि इसनर ॥ 'यमों नि पारदरिया दति पाठ 'सस्त' एवं पान