पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
18
चम्पूरामायणम् ।


 ' तयापि चिद्देशापनीयनस्वास्साह-

'किचिति । वा शरण गत्या पुरतोऽयस्थानमेवालापार्थसाधनम् । तथाप्याति

शयन पिचिदुच्या इशी भाव ।

अस्ति प्रशस्तविभर्विबुधैरलच या
लङ्केति नाम रजनीधरराजधानी।
माणिस्यमन्दिरभुना महसा परोहै-
स्तेजनयाय दिनीपदशा दिशन्ती ॥ २८॥

 जस्तीति । पान्तरिम यातवतुत्तद्भिरुपलशिता निधैरलमा लचिवमा शाक्या । देवानामापसाज्यलय । माणिस्यमन्दिरभुवा मणिमण्टाभवानीम् । 'कृती- पादिपु मारितपुस्त-' इति वद्धावादुमदेश । महसा तेजराम् । जोदाम मही विमा' इत्यमर । प्रहरपुरै जना भानुस्तिभानुशानुरूपपणा थाना नवाय दिनेऽपि यो बीपखस्स दामवस्थाम् । निस्से जसवनिखम । बशर पावपस्थायाम्' उति वित्र । दिशन्ती । इलसम्मेऽपि सनन्धरूपातशयोक्ति । सनेति नाम जति प्राविया । बडादामा प्रचिडेलभ । रजनीचराणा राक्षसाना राजधानी नगरी धाम- नगस्ति । रामानो धीयनोऽस्यामिति रावधानी। 'वरमाधिकरणयीय दलधिकर. णा ल्युत् । पातशादशोरचनुष्य बनान्ततिवारत्तम् । प्रशस्नो विवो पारिति

शिबुधविशेषण व न्यारयान्तरम्।
एना पुराणनगरी मगरीतिसाठा
सालाभिरामभुज निर्जितयक्षराज ।
हेलाभिभूतजगता रजनीचराणा
राजा चिगवति रायणनामधेय ॥ १९॥

 एनामिति । साला राष्ट्रालादमिरामेरापतापारियणरपचलाततुल्य -

विशतिसर बाककिडवाहमिनिर्जिती दक्षयज कुरो थेन स तयो । सनराज मायश्चिणिका 'इमर । विश्वयसोऽपत्य शत्रण । "तहापद्मभू' इत्यण् । गाव- पसो विश्वणरहणो' इति प्रज्ते वादेश । पाराणि रस्तु राज्यतीति रावण इति चुपादयन्ति । तक्तमगररामाणे---समालोकत्रय बावित भवागतम् । तम्मात्त रामपो मान नाना और मरिष्यामि ॥ इति । तपन्नास्वरि मुटु । शवय इति नामधेर यस रा तथे । हल्क्ष विलयसेन, भवतया वा अमिभूतानि तिरस्क- तानि जगन्ति येतेपाम् । 'रेलावजाषिरासमो' इति नि । रजनीमराणा राजा' चपवर्ती भगस्प पर्वतस्पेन तिराति स स तथान्त गार" प्राबरो यस्पास्वाम् । गिरिदुर्गनायताबापतत्वादतिर्गमामिप्य । 'प्रामाये वरण साल' इत्यमर । एना पूर्वोका तानाना प्रसिदा पुराणनगरी पुरतनपुरी चिराग्यकालमारभ्य । विगति- प्रतिरूपकमव्ययम् । अवधि रक्षति । अनुप्रास 11