पृष्ठम्:चम्पूभारतम्.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
चम्पूभारते


 आस्थानसाभ्नि तनयाद्भिरिशेन युद्ध-
  माकर्ण्य हर्षविकसन्मनसो मघोन ।
 अङ्गेऽखिले प्रसरता पुलकाङ्कुराणा-
  मक्ष्णा सहस्रतयमेव बभूव विन्न ॥ ५ ॥
 आज्ञया पितुरमर्त्यसमाजादग्रत स्वनितमङ्गलवाद्यम् ।
 वारणेन्द्रमधिरोष्य जयन्तो वैजयन्तमनयद्विजय तम् ॥ ६ ॥
 आनतस्य पदयोरथ जिष्णोराशिषोऽनुपदमिन्द्रपुरध्री ।
 पारिजातकुसुमस्य परागै फालसीमनि ललाम चकार ॥ ७ ॥
पुन पुनस्तत्र पुलोमपुत्र्या जयन्तशङ्का ददत स्वकान्त्या ।
नरस्य मौर्वीकिण एव दोष्णोर्नामग्रहेषु स्खलन न्यरौत्सीत् ॥ ८॥


पश्यन्ति स्मेत्यर्थ । स्वार्थमात्रपरायणाना कुत परानुकूल्यचिन्तेति भाव । अतएव विरूपधटनात्मको विषमप्रभेद । मालिनी ॥ ४ ॥

 आस्थानेति । आस्थानसीभ्नि सभाया तनयात् अर्जुनात् गिरिशेन कपटकिरातेन सह युद्ध आकर्ण्य हर्षेण विकसत् पूर्यमाण मनो यस्य तस्य मघोन इन्त्रस्य अखिले अङ्गे अवयवे प्रसरता प्ररोहता पुलकानामेवाङ्कुराणा अक्ष्णा सहस्रतय नेत्रसहस्रमेव । ‘सख्याया अवयवे तयप्' । विन्घ प्ररोहप्रतिबन्धक बभूव । नेत्रेषु लोमाभावादिति भाव ॥ ५ ॥

 आज्ञयेति । जयन्त इन्त्रपुत्र पितु इन्द्रस्य आज्ञया अमर्त्याना देवाना समाजात् सधात् त विजय अर्जुन वारणेन्द्र ऐरावत अधिरोप्य वैजयन्त इन्द्र प्रासादम् । ‘स्यात्प्रासादो वैजयन्त’ इत्यैन्द्रोपकरणेष्वमर । खनितानि सजा तस्वनानि मङ्गलवाद्यानि वीणावेण्वादीनि यस्मिंस्तत्तथा । तारकादित्वादितच् । अनयत् प्रापितवान् । स्वागता ॥ ६ ॥

 आनतस्येति । अथ वैजयन्तप्राप्त्यनन्तर इन्द्रस्य पुरध्री कुटुम्बिनी शची पदयोरानतस्य प्रणतस्य जिष्णो अर्जुनस्य आशिष ‘वत्स, चिर जीव' इत्यादे अनुपद अनन्तर पारिजातकुसुमस्येति जात्येकवचनम् । परागै फालसीमनि ललाटदेशे ललाम रक्षातिलक चकार । लोकोत्तरस्य पुत्रस्य दृष्टिदोषनिवारणाय रेणुभिर्मातरस्तिलक ललाटे कुर्वन्तीति प्रसिद्धि ॥ ७ ॥

 पुनः पुनरिति । तत्र वैजयन्ते खस्य कान्त्या सौन्दर्येण हेतुना पुन पुन जयन्त इति शङ्का वितर्क ददत कुर्वत नरस्य अर्जुनस्य दोष्णो बाह्वोरुभयो मौर्व्या शिञ्जिन्या य किण व्रणग्रथि स एव पुलोमपुत्र्या शच्या नाम्नो जयन्सेत्यर्जुनेति चाख्ययो ग्रहणेषु आमन्त्रणार्थ खीकारेषु विषये स्खलन जयन्त दृष्ट्वा अर्जुनेति अर्जुन दृष्ट्वा जयन्तेति आकारसास्यकृतवैपरीत्याह्वान न्यरौत्सीत्