पृष्ठम्:चम्पूभारतम्.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चमः स्तबकः ।


अथ सविधतपोधनै कृताशीरमरपतेर्धुतशासन स पार्थ ।
रयजितपवन समातलि सन्रथमधिरुह्य मुदा दिव प्रतस्थे ॥ १ ॥
 नाकमेत्य धनुरङ्कितदोष्णा नायको दिविषदामतिहृष्ट ।
 नाम फाल्गुन इति ब्रुवता स्वक नन्दनेन जगृहे पदयुग्मे ॥ २ ॥
 पाणिना परिमृशन्नभुमिन्द्र पक्ष्मलीकृतजयन्तमहेर्ष्य ।
 आदुरेण धुरि नाकिगणनामासनार्घमधिरोपयति स्म ॥ ३ ॥
 सदसि बसति तस्मिन्सार्वभौमे कुरूणा
  कपटशबरबाणै कल्पितार्दैत्रणेऽपि ।
 निखिलसुरवधूना नेत्रसघा समेता
  निशितकुलिशकल्पा निर्दय सनिपेतु


 अथेति । अथ पाशुपतलाभानन्तरम् । सविधे समीपे ये तपोधना मुनय तै कृताशी अमरपते इन्द्रस्य सबन्धि धृत शासन खर्ग प्रत्यागन्तव्यमित्यात्मक येन तथोक्त । इन्द्राज्ञापरतन्त्र इत्यर्थ । अत एव स पार्थ रयेण वेगेन जित पवन वायु येन त रथ ऐन्द्र मातलिना इन्द्रसारथिना सहित समातलि सन् अधिरूह्थ दिव खर्ग प्रति मुदा प्रतस्थे । भगवदनुग्रहस्योत्तरोत्तरश्रेयस्करत्वादिति भाव। अत्रेन्द्राज्ञास्वर्गगमनयोर्हेतुहेतुमतोरुक्तेर्हेत्वळकार । पुष्पिताग्रा ॥ १ ॥

 नाकमिति । नाक स्वर्ग एत्य धनुषा अङ्कित चिह्नित दो बाहु यस्य तेन फाल्गुन इति स्व नाम ब्रुवता कथयता नन्दनेन पुत्रेणार्जुनेन दिविषदा देवाना नायक इन्द्र अतिहृष्ट सन् पदयुग्मे जगृहे गृहीत । अर्जुनोऽहमभिवादय इति वदन्निन्द्र प्रणनामेत्यर्थ । स्वभावोक्ति । स्वागता ॥ २ ॥

 पाणिनेति । इन्द्र अमु प्रणत अर्जुन पाणिना परिमृशन् प्रत्यग्रशबरब्रणस्थानेषु सस्पृशन् अत एव पक्ष्मलीकृता प्रवृद्धा जयन्ते नाम्नि पुत्रे महती ईष्र्या अशूरोऽय किमेतेनेत्यात्मिका यस्य तथोक्त सन् नाकिना देवाना ये गणा सङ्घा तेषा धुरि अग्रे आदरेण प्रेम्णा आसनार्ध अर्धासन अधिरोपयति स्म । तत्रोपवेशितवानित्यर्थ । अत्रार्जुनस्य अणि कर्तुर्णौ ‘गतिबुद्धि- इत्यादिना कर्मत्वम् । अनेकपदार्थहेतुक काव्यलिङ्गम् ॥ ३ ॥

 सदसीति । तस्मिन्नैन्द्रे सदसि सभाया वसति वर्तमाने कपटशबरस्य भग वत बाणै कल्पितानि आर्द्राणि नवानि च व्रणानि यस्य तथोक्तेऽपि कुरूणा सार्वभौमे अर्जुने निशितेन तीक्ष्णेन कुलिशेन वज्रेण कल्पा तत्सदृशा । ईषद समाप्तौ कल्पपू । निखिलाना सुरवधूना अप्सरसा नेत्रसघा कटाक्षवृन्दानि समेता मिलिता सन्त निर्दय यथा तथा सनिपेतु न्यपतन् । सप्रेम सादर च