पृष्ठम्:चम्पूभारतम्.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
चम्पूभारते

पापापनोदे फलितेsर्जुनस्य प्रागेव सेतोरवलोकनेन ।
प्रभासतीर्थे नि[१]यमाभिषेक पश्चात्सुभद्रागमहेतुरासीत् ॥ ४९ ॥
ततो घनाविर्भवनाद्भियेव तत्रामल मानसमस्य भेजे ।
कर्णान्तरकौञ्चपथेन शोभायशोमरालो यदुकन्यकाया ॥५०॥
स्मृतिपथस्थितयापि सुभद्रया जनसमक्षमिवासितुमात्तभी ।
द्विजकुलानि स तत्र समत्यजत्सहचराणि रतीशवशवद् ॥ ५१ ॥
पयसा परिपूरितौ घटौ परिपश्यन्पथि पाकशासनि ।
कमलाक्षकनीयसीकुचौ कलयामास करस्थिताविव ॥५२॥


 तर्हि निष्फलत्वापत्तिस्तस्य नेत्याह पापेति । अर्जुनस्य पापापनोदे प्राक्प्रभासतीर्थाभिषेकात्पूर्वमेव सेतोरवलोकनेन फलिते सिद्धे सति । पश्चात्प्र भासतीर्थ नियमाभिषेको व्रतस्नान सुभद्रस्य श्रेष्टशुभस्य सुभद्रायाश्च कृष्णकनी यस्या आगमे प्राप्तौ हेतुरासीत् । पापनाश शुभ वा पुण्यस्य फलम् । तव पापस्तेवासत्त्वे तनाशरूपफलस्यासभवाच्छुभरूप फल घटयतीति न निष्फल त्वमिति भाव ॥ ४९ ॥

 तत इति । ततोsनन्तर घनाना मेघाना तत्कालस्य वा आविर्भवनादु दयाद्भिया भयेनेवेत्युत्प्रेक्षा । यदुकन्यकाया सुभद्राया शोभायश सौन्दर्येण कीर्तिरेव मरालो हसस्तन प्रभासतीर्थेsस्यार्जुनस्य सबन्धि अमल मानस मन एव मानसारय सर । 'मानस सरसि स्वान्ते' इति विश्व । कर्णयोरन्तर मध्यरन्र्वमेव क्रौञ्चपय क्रौञ्चशैलरन्ध्रमार्गस्तेनोपलक्षितो भेजे विवेश । सुभद्रा सौन्दर्य कर्णाकर्णिकया श्रुतवानित्यर्थ । समस्तवस्तुवतिसावयवरूपकमुत्प्रेक्षा नुप्राणितमिति द्वयोरङ्गङ्गिभावेन सकर । वर्षाकाले हसा विहाय भारत वर्ष मानस प्रविशन्तीति प्रसिद्धि ॥५०॥

 स्मृतीति । अथ सुभद्रासौन्दर्यस्मरणानन्तर स्मृतिपथे सकत्पे स्थित यापि । किमुत समक्षस्थितयेत्यर्थ । सुभद्रया रतीशस्य मन्मयस्य वशवद परतन्त्र । मन्मथविकारायत्तचित्त इति यावत् । अतएव म पाथा जनाना समक्षमासितु स्थातुमात्ता स्वीकृता भीर्यन तथोक्त इवेत्युत्प्रेक्षा । मह्ता मदन बाधाया गह्र्यत्वादिति भाव । सहचराण्यनुयातृकाणि द्विजकुलानि नाह्माणवृ न्दानि तत्र प्रभासतीर्थे समत्यजत् । अनुज्ञातवानित्यथ । सपूर्वात्त्यजते कर्तरि लङ् । द्रुतविलम्बितवृत्तम् ॥५१॥

 पतसेति ।' पाकणासनिरर्जुन पथि मार्ग पयसोदकेन परिपूरितौ पूत गमितौ घटौ कलशौ । जलपूर्णघटावित्यर्थ । परिपश्यन्सन् । करस्थितौ हस्त गतौ कमलाक्षम्य कृष्णस्य कनीयस्या सुभद्राया कुचौ स्तनाग्वि कलयामास ।


  1. नियमावगाह' इति पाठ