पृष्ठम्:चम्पूभारतम्.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
तृतीय स्तबक ।

वी[१] चीवीथिपु कीर्त्यमानमनघ वृत्त रघूणा प्रभो
 क्ष्लाघश्लाघमसौ तटेन हरित प्राचेतसीमभ्यगात् ॥ ४५ ॥
 गोकर्णमेत्य स कुलाद्रिसुताप्रियस्य
  पुष्पाणि मूर्न्धि निदधे पुरुहूतसूनु ।
 आगामिना निजशरासनताडनाना-
  मत्रावकाश इति सूचयतेव दोष्णा ॥ ४६ ॥
गो[२] पृष्ठलग्न कुलशैलकन्यासहायमन्त सतत दधान ।
आश्चर्यमैक्षिष्ट तमेव देव गोकर्णवास कुरुराजसूनु ॥ ४७ ॥
पापापनुत्यै परिकल्पितो य प्रभासतीर्थे प्र[३]थितोऽभिषेक
सेतु दृशा  [४] इष्टवतोऽस्य सोऽसौ साव्य विना जागरितो बभूव ॥ ४८ ॥


वीथिषु। ‘वेदिषु’ इति क्कचित्पाठ । उपविश्येति शेष । कीर्त्यमान गीयमान न विद्यतेऽव पाप यस्मादनघ रघूणा प्रभो श्रीरामस्य वृत्त चरित्र क्ष्लाघक्ष्लाघ श्लाघिल्वा श्लाघित्वा आभीक्ष्ण्ये णमुल् । तटेन समुद्रग्रान्तमार्गेणोपलक्षित प्रचेतसो वरुणस्येमा प्राचेतसी हरित प्रतीची दिशमभ्यगात्प्रस्थितवान् गमेरभिपूर्वात्कर्तरि लुड् अक्ष्णेत्यादिपदत्रये ‘येनाङ्गविकार’ इति तृतीया । शार्दूलविक्रीडितम् ॥ ४५ ॥

 गोकर्णमिति । स पुरुहूतसूनु पार्थो गोफर्ण नाम शैवक्षेत्रमेत्य प्राप्य कुलाद्रिसुताया पार्वत्या प्रियस्य शभोमून्धि शिरसि आगामिना कैरातयुद्धे भविष्यता निजेन शरासनेन गाण्डीवेन ताडनानामश्रास्मिन्नेव भागेऽवकाश आस्पदमित्युक्तप्रकारेण सूचयता ज्ञापयता इव स्थितेनेत्युत्प्रेक्षा । दोष्णा हस्तेन पुष्पाणि निदधे निहितवान् । वसन्ततिलका ४६ ॥

 गोपृष्ठेति । गोर्पृषभस्य पृष्ठे लग्नमारूढ कुलशैलकन्यासहाय पार्वतीवकभ- मन्तर्मनसि सतत दधानो ध्यायन् कुरुराजसूनुरर्जुनस्त गोपृष्टलग्नमेव गोकर्णे वासो यस्य तम् । गोकर्णक्षेत्रवासमिति च । देव साम्बशिवमाश्चर्यं यथातथा ऐक्षिष्टेक्षितवान् । श्लेषानुप्राणितो विरोधाभास । उपजाति ४७ ॥

 पापेति । पापस्य मिथुनदर्शनजन्यस्यापनुत्यै निवारणार्थं प्रथित प्रसिद्ध प्रभासनामतीर्थेऽभिषेक स्नान परिकल्पित कृत । अर्जुनेनेति शेष । सोऽसौ प्रभासतीर्थेऽभिषेक सेतु रामनिर्मित दृशा चक्षुषा दृष्टवतोऽस्यार्जुनस्य साधितु योग्य साध्य फल पापापनोदनात्मक विना जागरित प्रबुद्धो बभूव । फलान्तर प्रवण सन्नतिष्ठदित्यथ । सेतु दृष्ट्वा समुद्रस्य ब्रह्महत्या तरति’ इत्यत्र ब्रह्म हत्यापदस्य सर्वपापोपलक्षकत्वादिति भाव ॥ ४८ ॥


  1. ‘वेदिषु’ इति पाठ
  2. अत्र ‘पापापनोदे’ इति, ‘पापापनुयै' इति, ‘गोपृलग्नम्’ इति च क्ष्लोकक्रम कुत्रापि 'पापापनुत्यै’ इति श्लोक पापापनेदे’ इति श्लोकस्य पाठान्तर कल्पित तत्र
  3. प्रथिने इति पाठ
  4. ’स्पृष्टवत’ इति पाठ