पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- धकार कार्मुकानीकाधिकार कान्न कामुकान् (१) ॥ अयं षोडशदलकमलवन्धः । मध्ये कारः, षोडशलेषु षोडशाक्षणीति । अत्रापि तदेव बीजम् ।। | शत्रुवीरशरच्छातशमीकालशतो नवः(२) । जानकीलक्ष्मणयुतः पातु वो रघुपुङ्गवः ॥ चक्रवन्धोऽयम् । अत्र गर्मितं वृत्तद्वयं रेखाइयेन चतुध कृत्वा मध्यकर्णिकाय ‘शकारं लिखित्वा मध्यवीथिचतुष्टये निर्गमक्रमेण पूर्वादिषु ‘ब्रुवीरछामीकातोनेति वर्णद्वयं लिखित्वा तकारोपरि बर्वृित्ते छेदगृहे 'वः' इति लिखित्वा लकारतकाररकारान् छेदगृहेषु, 'जानकी त्यादि वर्णानां त्रयं त्रयं वृत्तवीथी लैख्यम् । देवाऽऽकानिनि कावादे वाहिकास्वस्वकाहि वा ।। काकारेभभरेऽकाका ! निस्वभब्यव्यभवनि(३) ॥ ( १ ) विकारकारी मनोविरिकरः मोऽङ्कश्चिह्न यस्यास्तादृशी कामान्धेति यवित, स्वकारस्य स्वीयरमणीयाकृतेः एक अद्वितीयाश्च तेऽभिका अभिलाषुकाः तेषु सिका स्थितिर्यस्यास्तथाभुता, स्वसौन्दर्योपासकानां कामिनां मानसे विलसन्ती तन्मनोहारिणीति यावत्, यद्वा स्वाकारेण स्वस्वरूपेण एकाऽद्वितीया चासौ अभिको सिका प्रकाशमाना अद्वितीयसौन्दर्यशालिनीति यावत्, सा काचिदिति प्रकरणानुरोधा- इम्यम, कान् कामुकान् कामिनः, कार्मुकानीकाधिकारे, अत्र कार्मुकपर्दै कामधनुषोः कान्ताभुवोरुपलश्चकम् , तयोरनीको युद्धं च विक्षेपरूपः, तदधिकारे तद्वशे, ध्रुविक्षेपवशं- वदानित्यर्थः, न चकार, अपि तु सर्वान्कामयमानांस्तथा चकारेति सूक्ष्म निरीक्ष्यम् । ( २ ) शत्रुधीरशरच्छतिशमीकालशतः-शनुषु वीराः पराक्रमवन्तो ये शराः स्व. कीया बाणास्तैः छातानि छिन्नानि विनाशितानि शमीकालानां शमवृक्षवत्कृष्णवर्णन रक्षसामिति यावत् शतानि अनेकशतसंख्या येन तादृशः । नवः-उत्साही युवा वीरवर इत्यर्थः ।। (३) युद्धक्षेन्न्ने युध्यमानान्निष्पौरुषान् स्वसैनिकान् प्रथमादिगणानुद्दिश्य कुमार कार्तिकेयस्य तन्निन्दापर वचनमिदम् । हे अकाकाः ! काकशब्दोऽत्र निन्दाव्यञ्जकः, है अनिन्या देवाः ! उच्चजातीयत्वात्पूज्या ! अथवा हे काका! पौरुषहीनत्वात्कोकवन्निन्द्या वीरम्मन्याः ! देवान् किनयितुमुद्दीपयितुं शीलमल्येति देवाकानी तस्मिन् देवगणो त्साहप्रदे इति यावत् , कावादे कुत्सितवाक्कलहकारिणि, वाहिया क्रमप्राप्तेन युद्धव्या पारेण मुटु सम्यक् अस्वकान् परान् आजहीतेऽभियातीति वाहिकास्वस्वकाहाः तस्मिः यथावसरे शत्रुनभिगच्छतीति यावत, वा अपिच, के मदजलम् किरन्ति स्रावयन्ती काऽकारा तो शनामिभान गजान भरः समूहो यत्र तथाभूते, भिस्वा युद्धोत्साहधः हीनाः भव्या युद्धोत्साहपूर्णाश्च तानुभयानू नययन्ति संवृण्वन्त्याक्रामन्तीति. ताशैन