पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० विषयानुक्रमणिका । विषयाः | पृष्टाङ्काः

  • काव्यलिङ्गपरिकरयोर्भेदं प्रदश्य परिकालङ्कारविषये परेषां मतस्य प्रति

पादनम्। परिकराङ्करस्य सलक्षणोदाहरणं निरूपणम् । अक्रमातिशयोक्तेः ।, अत्यन्तातिशयोक्तेः । चपलातिशयोक्तेः । ॐ सम्बन्धातिशयोक्तेः । भेदकातिशयोक्तेः ,,

  • भेदकातिशयोक्तेरुदाहरणान्तरं निर्दिश्य तस्य पूर्वोक्तसतिशयोक्तीनामुदा-

हरणत्वस्य सूचनम् । रूपकातिशयोक्तेः सलक्षणोदाहरणं निरूपणम् ।।

  • काव्यप्रकाशमतेन रूपकातिशयोक्तेर्निगीर्याध्यवसानातिशयोक्तिरूपतायाः

सोदाहरण सूचनम् ।

  • काव्यप्रकाशोकाया यशक्तिकल्पितातिशयोक्तेर्वेक्ष्यमाणसम्भावनान्तर्भाव

संसूच्य सापह्नवातिशयोक्तेरलङ्कारसर्वस्वोक्तायाः प्रतिपादनम् । ७३-७४ प्रौढोक्तेः सलक्षणोदाहरणं निरूपणम् ।। सम्भावनायाः ,, ,,

  • ‘सम्भावनालङ्कारोऽयमतिशयोक्तेदः इति काव्यप्रकाशमतस्य सूचनम् ।

प्रहर्षस्य सलक्षणोदाहरण निरूपणम्।।

  • मतान्तरेण प्रहर्षस्वरूपस्य सोदाहरणे निरूपणम् ।

विषादस्य संलक्षणोदाहरणं निरूपणम् । तुल्ययोगितायाः ,, ,, ७५-७६

  • अन्यत्रोक्तं कण्ठाभरणमतानुसारं च तुल्ययोगितास्वरूपं सौदाहरण प्रति-

| पाद्य कस्यचिन्मतेनैतस्याः सिद्धिनामकलक्षणगुणेऽन्तर्भावस्य सूचनम् । ७६ दीपकस्य सलक्षणोदाहरणं निरूपणम् । | ७६-७७

  • अन्यत्र प्रतिपादितस्य दीपकस्वरूपस्य सोदाहरणं निरूपणम्।।

७७ आवृत्तिदीपकस्य सलक्षणोदाहरणं निरूपणम् ।।

    • आवृत्तिदीपकं प्रतिवस्तूपमान्तर्गतःमिति काव्यप्रकाशमतस्य सूचनम् ।।

प्रतिवस्तूपमायाः सलक्षणोदाहरणं निरूपणम् । ' '७७-७८ ।

  • आवृत्तिदीपकप्रतिवस्तूपमयोर्भेदस्य प्रदर्शनम् ।

दृष्टान्तस्य सलक्षणोदाहरणं निरूपणम् ।

  • बिम्बप्रतिबिम्बभावस्वरूप विशदीकृत्य दृष्टान्तस्य निरूपणम् ।