पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । विषयाः पृष्टाङ्कः अपहृतेः सलक्षणोदाहरणं निरूपणम् । पर्यंस्तापहृतेः ,, ,,

  • अन्यत्रोक्तां हेत्वपङ्कुतिं सोदाहरणं प्रदश्यं कस्यचिन्मतेन तस्या अलङ्कार-

| त्वस्य खण्डनम् ।। भ्रान्तापछुतैः सलक्षणोदाहरणं निरूपणम् । ६३-६४ भ्रान्तिपछुतेद्वैविध्यं प्रदर्य ‘तत्त्वाख्यानोपमारूपेयमिति दण्डिमतस्य | प्रकाशनम् ।।

  • छेकापहृतेः सलक्षणोदाहरण निरूपणम् ।

कैतवापहृतेः ;) )

  • कैषाञ्चिन्मतमनुसृत्यापहृतैः स्वरूपत्रयस्य प्रदर्शनम् ।

उत्प्रेक्षायाः सलक्षणोदाहरणं निरूपणम् ।

  • उत्प्रेक्षाया भेदत्रयं निर्दिश्य कर्तुंरुपमानत्वेनान्वययोग्यतायाः प्रतिपादनम् ।।
  • अन्यैरुक्तमुत्प्रेक्षायाः स्वरूपं निरूप्य तस्या द्वैविध्यस्य सोदाहरणं सूचनम्। ६५-६६ ।
  • अन्येषां मतेनोत्प्रेक्षाया भेदद्वयं सूचयित्वा तदुदाहरणयोः प्रदर्शनम् । ६६

गूढोत्प्रेक्षायाः सलक्षणोदाहरणं निरूपणम् ।।

  • काव्यप्रकाशमतेन गूढोत्प्रेक्षाया अलङ्कारान्तरत्वस्य खण्डनम् । , . ,

स्मृतिभ्रान्तिसन्देहानां सलक्षणोदाहरणं निरूपणम् ।।

  • स्मरणादीनां स्वरूपभेदोदाहरणानि प्रदश्यं कैश्चिदुक्तं संशयस्वरूप च

विवृत्य काव्यप्रकाशोकस्य संशयसन्देहयोर्भेदस्य स्फुटीकरणम् । ६७-६८ मीलितस्य सलक्षणोदाहरणं निरूपणम् ।।

  • काव्यप्रकाशाभिमतस्य मीलितस्वरूपस्य सौदाहरणं प्रदर्शनम् ।

सामान्यस्य सलक्षणोदाहरणं निरूपणम् ।

  • अन्यैरुक्तं मीलितसामान्यालङ्कारयोर्भेदं निर्दिश्य काव्यप्रकाशोत्तस्य

सामान्यस्वरूपस्य सोदाहरण प्रदर्शनम् । उन्मीलितस्य सलक्षणोदाहरणं निरूपणम् । ६९-७० अनुमानस्य ,, ,,

  • प्रदीपसंमत हेत्वनुमानयोर्भेदं सोदाहरणं निरूप्यानुमानप्रकारान्तरोदाह-

रणप्रदर्शनम् ।। अर्थापत्तेः सलक्षणोदाहरणं निरूपणम् । काव्यलिङ्गस्य , }} : परिकरस्य ॥ ॥ . ७०-७१,