पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । ४०-४१ विषयाः पृष्ठाङ्काः

  • काव्यप्रकाशकृतां मतमनुसृत्य सौदाहरणं गुणस्वरूपं गुणालङ्कारयाभेदं च

प्रदश्यं गुणानां त्रिविधत्वस्य संसाधनम् ।। जीर्णैरुक्तानां व्यासनिर्वाहप्रभृतीनां गुणानां वैचित्र्यज्ञापकत्वस्य सूचनम्। ४१

  • व्यासादिस्वरूपोदाहरणप्रदर्शनपुरःसरं सरस्वतीकण्ठाभरणोक्त्या सुस्पष्टं

चतुर्विंशतिगुणान्निरूप्य तेषां पूर्वप्रदर्शितेष्वेव गुणेषु यथासन्निवेश- मन्तर्भावस्य सूचनम् । चतुर्थमयूखसमाप्तिप्रदर्शनम् । पञ्चमे मयूखे- अलङ्कारसामान्यलक्षणनिरूपणम् ।।

  • शब्दार्थालङ्कारत्वयोः सुस्पष्टं विवेचनम् ।

छेकालङ्कारस्य सलक्षणोदाहरणं निरूपणम् । वृत्त्यनुप्रासालङ्कारस्य सलक्षणोदाहरणं निरूपणम् । लाटानुप्रासालङ्कारस्य ,, , ।

  • लाटानुप्रासस्य पञ्चप्रकारतायाः सोदाहरणं प्रतिपादनम् ।

स्फुटानुप्रासालङ्कारस्य सलक्षणोदाहरणं निरूपणम् ।

  • स्फुटानुप्रासस्य दर्पणसैमताया वृत्त्यनुप्रासभेदस्वरूपतायाः सूचनम् ।

अर्थानुप्रासालङ्कारस्य सुलक्षणोदाहरण निरूपणम् । पुनरुक्तप्रतीकाशालङ्कारस्य सलक्षणोदाहरणे निरूपणम् ।

  • पुनरुक्तप्रतीकाशस्य शब्दश्लेषरूपतायाः खमतेन वर्णनम् । .

यमकालङ्कारलक्षणनिरूपणम् ।।

  • यमकस्य सामान्यतश्चतुरो भेदान् सँसूच्य सोदाहरणं तदवान्तरभेदानां

| प्रदर्शनम् । चित्रकाव्येषु खङ्गबन्धस्य वर्णनम् ।

  • खड्गबन्धाक्षरविन्यासप्रकारं स्फुटं प्रतिपाद्य गौमूत्रिकाबन्धप्रदर्शनम् । ।
  • षोडशदलकमलबन्धं सोद्धारं निर्दिश्य चक्रबन्धस्य सोद्धारप्रकार प्रदर्शनम् । ४७-४८
  • सर्वतोभद्रबन्धतदुद्धारयोः प्रदर्शनम् ।।

| ४८-४९

  • काव्यप्रकाशोकमष्टदलपद्मबन्धं तदुद्धारं च वर्णयित्वा सुरजबन्धप्रदर्शनम् । ४९
  • चित्रप्रकारान्तराणि नामतः संसूच्य प्रहेलिकादीनामनलङ्कारत्वसूचिकाया ।

| दर्पणोक्तेः प्रदर्शनम् । अर्थालङ्कारेघूपमालङ्कारस्य सलक्षणोदाहरण निरूपणम् ।

  • उपमायाः पञ्चविंशतिभेदान् नासग्राहं निर्दिश्य. सपदकृत्यमुपमालङ्कार-

स्वरूपनिर्वचनम् ४५-४६ ४७