पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका ।। पृष्ठाङ्काः ३५-३६ विषयाः

    • इत्यादीनि वहून्यन्यान्यपि काव्यस्य लक्षणानि महर्षिभिरुक्तानीति ग्रन्थ-

कारोक्तिं प्रदश्र्य कस्यचित्तत्प्रकारस्य सोदाहरणं निरूपणम् । तृतीयमयूखसमाप्ति सूचनम् ।। चतुर्थे मयूखे- इलेषगुणस्वरूपस्य सोदाहरणं निरूपणम् ।।

  • श्लेषस्य द्वैविध्यं द्वयोरपि तद्भैदयोर्लक्षणे च प्रदश्य सरस्वतीकण्ठाभरण-

क्तिप्रामाण्येन इलेषस्यार्थगुणतायाः सूचनम् ।।

  • श्लेषगुणस्य श्लेषालङ्कृतावनन्तर्भावं सहेतुकं प्रतिपाद्य साहित्यदर्पणोक्त-

श्लेषगुणस्वरूपं च सोदाहरणं निरूप्य तस्य पूर्वोक्तश्लेषेऽन्तर्भावस्य संसूचनम् ।।

  • काव्यादशक्तश्लेषगुणप्रतिपादनम् ।

प्रसादगुणस्वरूपनिरूपणम् ।। अन्येषां संमतं प्रसादस्वरूपं प्रतिपाद्य दण्डिमतानुसार प्रसादस्य सोदा- हरणे वर्णनम् । समतागुणस्वरूपस्य सोदाहरणं निरूपणम् ।

  • दण्डिसंमतायाः समताया वर्णनम् ।

समाधिगुणस्वरूपनिरूपणम् ।।

  • समाधेर्दै विध्यं संसूच्य तदुदाहरणयोर्निरूपणम् ।

माधुर्यगुणस्वरूपस्य सोदाहरणं निरूपणम् ।।

  • काव्यप्रकाशदर्पणोकस्य माधुर्येस्वरूपस्य वर्णनम् ।

दण्डिसंमतमाधुर्यस्वरूपप्रदर्शनम् ।। ओजोगुणस्वरूपस्य सोदाहरणं निरूपणम् ।

  • काव्यप्रकाशदर्पणोक्तमोजोगुणस्वरूपं सोदाहरणं निरूप्य दण्डिसंमतस्यापि

तत्स्वरूपस्य वर्णनम् ।। सौकुमार्य गुणस्वरूपस्य सोदाहरणं निरूपणम् ।

    • सौकुमार्यमश्लीलत्वाभावरूप न गुणान्तर’मिति स्वभिप्रायप्रकाशनम् ।

उदारतागुणस्वरूपस्य सोदाहरणं निरूपणम् ।

    • उदारत्वमोजस्यैवान्तर्गत मिति दर्पणोक्ति प्रदश्यं दण्डिसंमतीदारतास्वरू.

पस्य सोदाहरणं वर्णनम् । इत्थमष्टौ गुणान्निरूप्य तदतिरिक्तयोः कान्त्यर्थव्यक्तिगुणयोः क्रमेण शृङ्गार- प्रसादयोरन्तर्भावं च संसूच्य गुणालङ्कारस्वरूपयेार्विवरणम् ।

  • दण्डिसंमतयोः कान्त्यर्थव्यक्त्योः खरूपे उदाहरणप्रत्युदाहरणाभ्यां निरूप्य

तन्मतानुसार गुणालङ्कारयोर्भेदस्य प्रदर्शनम् । ३९-४० .