पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । विषयाः । पृष्ठाङ्काः

  • अन्वयबोधे स्फोटवादिनां वैयाकरणानां चतुरः पक्षान् सोदाहरणानुपक्षिप्य

तत्पशैकदेशस्य खण्डनम् ।। परमतनिरासस्वमतोपन्यासपूर्वक प्रभाकरादिमतावष्टम्भेनवाक्यार्थबोधस्य विचारः। १०-११ एकत्रापि पदे वाक्यत्वखण्डवाक्यत्वयोः सोदाहरणं सूचनम् । ११ वाक्य कदम्बक(प्रबन्ध)स्वरूपप्रतिपादनम् । मातापितृनामनिर्देशपुरःसरं प्रथममयूखसमाप्तिप्रदर्शनम् । | ११-१३ द्वितीये मयूखे- दोषस्वरूपनिरूपणम् ।।

  • दोषाणां वाक्यार्थज्ञानरसोत्पत्तिप्रतिबन्धकतायाः प्रतिपादनम् ।
  • वामनवचनानुकूल्यप्रदर्शनपुरःसरं दोषाणां गुणाभावरूपत्वस्य निरूपणम् । १२-१३
  • काव्यप्रकाशोक्तगुणदोषस्वरूपश्रदर्शनम् ।

श्रुतिकटुदोषस्वरूपनिरूपणम् ।। च्युतसंस्कृतिदोषस्वरूपनिरूपणम् । तत्तदुदाहरणप्रदर्शनमुखेन दण्डिमतानुसारं च च्युतसंस्कृतेः सप्रपञ्चे निरूपणम् । १३-१४ अप्रयुक्तदोषस्वरूपनिरूपणम् ।

  • व्याकरणविरोधालङ्कारिकसम्प्रदायविरोधयोमिंथो भेदस्य प्रदर्शनम् ।

असमर्थ दोषस्वरूपस्य सोदाहरणं निरूपणम् । निहतार्थंदोषस्वरूपनिरूपणम् ।

  • कैश्चित्प्रकल्पितेऽसमर्थनिहतार्थयोदे दूषणस्योद्धावनम् ।

अनुचितार्थदोषस्वरूपस्य सोदाहरण निरूपणम् ।। निरर्थंकदोषस्वरूपनिरूपणम् । अवाचकदोषस्वरूपस्य सौदाहरणं निरूपणम् ।।

    • अप्रयुक्तनिहतार्थावाचकदोषा असमर्थदोषेऽन्तर्भाव्या अभ्यालङ्कारिकसम्प्र-

दायमात्राद्भिन्ना' इति काव्यप्रकाशोक्तेः प्रदर्शनम् । । अश्लीलदोषत्रैविध्यस्य सोदाहरण निरूपणम् ।।

  • अश्लीलदोषस्वरूपं प्रदर्य विरुद्धमतिकृद्दोषादेतद्दोषस्य भिजतायाः प्रति- ।

पादनम् । सन्दिग्धदोषस्वरूपस्य सोदाहरणं निरूपणम् । अप्रतीतदोषस्वरूपनिरूपणम् । शिथिलदोषस्य सोदाहरणं निरूपणम् ।