पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका । ३ विषयाः पृष्ठाङ्काः ग्राम्यदोषस्य ;) )

  • शिथिलस्य इलेषाख्यगुणाभावरूपत्वं प्रतिपाद्य ग्राम्यदोषस्वरूप प्रदर्शनम् ।

नेयार्थदोषस्वरूपस्य सोदाहरणं निरूपणम् ।। क्लिष्टदोषस्वरूपस्य । १६-१७ अविमृष्टविधेयांशदोषस्वरूपस्य सोदाहरणं निरूपणम् ।।

  • उदाहरणान्तरप्रदर्शनप्रकारेणाऽविमृष्टविधेयांशत्वस्य विशदीकरणम् ।

विरुद्धमतिकृदोषस्य सोदाहरणं निरूपणम् ।। अन्यसङ्गतदोषस्य ,, ,, ।।

  • विरुद्धमतिकृदोषस्वरूप प्रदर्शनमुखेनान्यसङ्गतस्य दोषत्वं प्रतिष्ठाप्य

‘अन्यसङ्गतमविमृष्टविधेयत्वान्तर्गत मिति काव्यप्रकाशमतप्रकाशनम् । पददोषानुपसंहृत्य वक्ष्यमाणेषु वाक्यदोषेषु प्रतिकूलाक्षरदोषस्वरूपस्य सोदाहरणं निरूपणम् । उपहतविसर्गलुप्तविसर्गदोषस्वरूपयोः सोदाहरणं निरूपणम् कुसन्धिविसन्धिदोषयोः सोदाहरणं निरूपणम् ।

  • सोदाहरण कुसन्धिविसन्धिस्वरूपदर्शनम् ।

१८-१९ हतवृत्तदोषस्वरूपस्य सोदाहरणं निरूपणम् । न्यूनाधिकदषयोः सोदाहरणं निरूपणम् ।

  • न्यूनाधिकदोषस्वरूपप्रदर्शनम् ।।

कथितविकृतदोषस्वरूपयोः सोदाहरणं निरूपणम् । पतत्प्रकर्षदोषस्वरूपस्य ,, ,, । समाप्तपुनरात्तदोषस्य ,, ,, ।

  • समाप्तपुनरात्तदोषस्वरूपस्य सप्रपञ्चे विवेचनम् ।

अर्धान्तरपदापेक्षिदोषस्य सोदाहरणं निरूणम् ।

  • अन्तरपदापेक्षिदोषस्वरूपप्रदर्शनम् ।।

अभवन्मतयोगदोषस्वरूपस्य सोदाहरणं निरूपणम् ।

  • अभवन्मतयोगदोर्ष सविशेषं विविच्य काव्यप्रकाशोक्ताऽनभिहितवाच्यत्व:

दोषस्य न्यूनपदेऽन्तभावं च संसूच्य, कैश्चिदुक्तस्याऽनभिहितवाच्यत्व- न्यूनपदत्वयोर्भेदस्य खण्डनम् ।। अस्थानस्थसमासदोषस्य सौदाहरणं निरूपणम् ।।

  • सङ्कीर्णदोषस्य द्वैविध्य स्फुटीकृत्य काव्यप्रकाशोकप्रसिद्धिहतत्वदोषस्या-

ऽप्रयुक्तदोषेऽन्तर्भावस्य सूचनम् । भग्नप्रकमदोषस्वरूपस्य सोदाहरणं निरूपणम् । १९-२०