पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १३ ! इतीतिवृत्तं गदितं समासेनैतिहासिकम् । कवेः पीयूषवर्षस्य जयदेवस्य किञ्चन ॥ विशयविषविषण्णः को भवेन्नो विपन्नः शुभविषयनिषण्णः सर्व एव प्रसन्नः ।, विषयमविशयं यद् भाग्यवान् वाग्यवीयान् कथमपि लभते सोऽनल्पपुण्यानुभावः ॥ पदे पदे विवादेषु स्खलन्नपि लिखन्निदम् । जयदेवगतं वृत्तं क्षन्तव्योऽयं जनो बुधैः ॥ वर्तते बहु वक्तव्यं विवक्षा चाऽवशिष्यते । तथाऽप्यौचित्यमालोच्य सम्प्रतीतो विरम्यते ॥ का विवक्षा विना दाक्ष्यं तेन किं शिक्षया विना । वन्ध्यैव सा विनाऽभ्यास निर्विवेकस्य तैः किमु ? ॥ बालो बलवतामग्ने वल्गनायाति फल्गुताम् । इतीव मतिमाधाय समीक्षोपेक्ष्यतेऽधुना ॥ चकोरैकनिपेयानां चारुवागपि चारु कः । इन्दुपीयूषबिन्दूनां रसमास्वादयेद् द्विजः ॥ ध्यायं ध्यायमुपाध्यायं करुणावरुणालयम् । विद्वचन्द्र भालचन्द्र कतमो न तमो जयेत् ॥ साहित्यवारां निधिकर्णधार शब्दार्थविद्याधरसार्वभौमम् । श्रीलक्ष्मण निश्छलमाश्रयेद्यो हृद्योगतोऽयं कविकोविदः स्यात् ॥ बाणाङ्कनववर्षाङ्कवैक्रमाब्दाद्यवासरे। बटुकेन प्रवन्धोऽयं प्रापितः परिपूर्णताम् ॥ संवत्सरप्रतिपत्, १९९५. }. बटुकनाथशर्मा.