पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १२ ] मिताब्दस्य (१६२८) च वैक्रमस्य मध्ये प्रायशो भवितव्यमिति सम्भाव्यते विद्वद्भिः । अनेन विरचिता ग्रन्थाः(१)- धर्मशास्त्रे- १ आपस्तम्बपद्धतिः २ आशौचदीपिका ३ कायस्थपद्धतिः(२) ४ तुलादानप्रयोगः ५ दिनकरौद्योतः(३) ६ पिण्डपितृयज्ञप्रयोगः ७ प्रयोगसारः ८ सुज्ञानदुर्योदयः। ९ समयनयः १० सापिण्ड्यविचारः पूर्वमीमांसायाम्- १ मीमांसाकुसुमाञ्जलिः २ शिवार्कोदयः ३ भादृचिन्तामणिः अलङ्कारशास्त्रे- १ राकागमः(४) ( चन्द्रालोकटीकारूपः ) (२) प्रसन्नराघवम्- इदं नाटके सुप्रसिद्धमेवाऽऽस्ते । सप्ताङ्केऽस्मिन्नाटके रामायणीया कथाऽभिनयै- विंन्यस्तरूपा सुतरामावर्जयति चेतांसि साहित्यसौहित्यजुषां विदुषाम् । बहुस्थानेषु मुद्रितमिदं विपुलप्रचारं चालोक्य चित्रभिव नः प्रतिभति यदस्य न सन्ति टीका अनेकाः सुप्राचीनाः । काशी, कलिकाता, मैदराज, मुम्बा, पूना इत्येतासु पुरीषु मुद्रितानि संस्करणानि मूलमात्रं दधते । श्रूयते कस्य चिद् वेङ्कटाचार्यस्य टीकां दधदास्ते खोपकरसम्पादितं मुम्बापुर्यां प्रकाशितमेकमस्य संस्करणम् । तन्नैवोपलब्धमस्माभिः । न च वयं जानीमः कोऽयं वेङ्कटाचार्यः कतमदेशसमयवास्तव्यश्चेतिः । । ।

  • अद्यावधि एकैव टीका दृष्टाऽस्माभिः । सा भावबोधिन्याख्या महामहोपाध्यायैः

सुगृहीतनामधेयैः डा०गङ्गानाथझामहोदयैर्निर्मिता । इयं मूलरहिता ‘भूबाणरत्नचन्द्राङ्के वैकमेब्दे (१९५१) लिखित काश्यां प्रकाशिता । (१) एतानि ग्रन्थनामानि श्रीपाण्डुरङ्गवामन काणेमहोदयस्य History of Dharma sastra, Vol. I नामकाद् ग्रन्थाद गृहीतानि ।। (२) अयमेव ग्रन्थः ‘कायस्थधर्मप्रदीप' इति, कायस्थधर्म प्रकाश' इति चाभिधा नाभ्यामभिधीयते । संक्षेपतो गागाभट्टीत्युच्यते ।.. .. (३) ग्रन्थप्रकाण्डस्य सन्त्यनेकेऽस्यांशाः-आचार, आशौच, काल, दान, पूर्त, प्रतिष्ठा, प्रायश्चित्त, व्यवहार, वर्षकृत्य, व्रत, शूद्र, श्राद्ध, संस्कार-इत्याख्याः । (४) संप्रत्येवाऽयं प्राकाश्यं प्राप्यतेऽस्मत्सुहृद्वर्यैरनन्तरामशास्त्रिभिः ।