पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ।। चन्द्रालोकस्य पाठभेदाः । भ्राजते। का०सं० पू० पा०प्र० पा० का०सं० पू० पा० प्र० पा० | प्रथमो मयूखः ।। चतुर्थों मयूखः ।। २ मास्मत्प्रकाशीभवमा स्म प्रकाशीभवः ३ स्वयम स्पष्ठमर्थों ४ यं प्रस्तूय यं संश्रित्य १२ विचित्रलक्षणो वैचित्र्यलक्षणं ४ मद्गुणास्त्रसरेणवः मद्गुणत्रसरेणवः १३ चतुर्थस्तेनासी तुरीयस्तेना। ५ ०सेतेषां । पूर्वेषां । | पञ्चमो मयूखः । ६ बीजमाला बीजपङ्कि २ मन्दोह ऽमन्दोह द्वितीयो मयूखः ।। ३ स्वच्छन्दास्पदं स्वच्छन्दास्पन्द ३ दैवतादिशब्दे दैवतादो शब्दे । ४ ०भिप्राया००भिप्राय १३ विशिखप्तायाः विशिखाय- १९ ०लक्ष्यपक्ष ०क्लक्षपक्ष कटाक्षाः। कटाक्षाः २० राजते १४ पयोधरौ। पयोधरा । २६ शरीरे तव ताप तनोति १६ इह इति । ३१ पश्यतस्तस्या पश्यतः कान्ता १८ नभस्तटम् । नभस्तलम् ३८ नूतनार्थसमर्पकः यत्र हेनुसमर्थकः २० हीनानुप्रासा० त्यक्तानुप्रासा० ४४ स्यात्तदभावे सा तदभावे २३ ०दभिमतोऽन्वयः ०दभिमतान्वयः ४९ ०रयत्नेन । ०येद्यन्यैन २४ शत्रून् शरान्। ५८ या दातुः यद्दातुः सम्पदा ३१ ०स्तत्रोपमा यत्र०स्तस्योपमा यस्य ६१ सम्पदम् ३७ परं वा परं च । ६५ संश्रयः आश्रयः । ७५ ऽनेन । ३९ यथानुसार यथावकाश ३९ शब्दार्थसम्भवान् शब्दांशसंश्रयान् ! ८९ °मुच्यते ०मिष्यते। तृतीयो मयूखः ।। | ९२ भञ्जय तर्जय । ९४ योषिताम् योषितः ४ बहून् पक्षान् बहूनथन् । | ९५ स्नेहक्षयः प्रदीपेषु स्नेहस्त्वयं प्रदीपेषु ४ युक्त्यैकस्या० यत्रैकस्या० स्वान्तेषु न न, स्वान्तेषु ५ निपातिताः निवारिताः | ९६ कान्ताचित्ते कान्त ! चित्ते १० ०द्वस्तुनो। । ९६ वीतरागिताम् वीतरागताम्

  • को० सं०३कारिकासङ्ख्याः ।। ९८ उत्कण्ठितां उत्कण्ठतां
  • पू० पा•=पूर्वमुद्रितपुस्तकपाठः । १०२ त्यागादन्यतः त्यागे स्वस्मिन्
  • प्र० पा०=प्रकृतपुस्तकपाठाः । । स्वगुणोदयः परगुणोदयः ।