पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देशमो मयुखः ।। निश्चयत्वेन हेनुत्तायां पदस्वस्य प्रकारतावच्छेदकतया अस्विमिति । आकाशादिपदे. ऽनन्तव्यक्तिकल्पनाभावेन न धर्म शकिः । एवञ्च-सर्वत्र नानानीलगतरूपव्यकिषु नीलत्वरीतत्वादिजातिनीपीतादिपदाच्या । 'च' इत्यत्रापि चनक्रियानिष्ट। जातिरेव । ढित्यादिशब्दानामपि बालाद्यवस्थापरिणतनानारिमागरूपविरुद्धधम. ध्यासोदू भिन्नडित्थाद्यर्थनिष्ठडित्त्वजातिंरव ३च्यति । 'बालवृद्धशुकादरत शब्द भेदेन शब्दनि शैव जातिवाच्येत्यपि केचित् । तत्राप्ययं विभागः-जातिरेव नामार्थः । उकयुक्त्या आक्षेपाञ्च व्यक्तिलाभः । अयपत्तिः मानवित्तिवेद्यत्वं वाऽऽक्षपः, निरूद- लक्षणा वा । तेन वृत्या प्रकृत्युपस्थाध्यत्वस्य प्रत्यर्थत्वान्न प्रत्ययाथांन्वयाद्यनुपात्तिः। शक्यादन्येन रूपेण भने भवति लक्षणाः इति नियमस्याऽप्रयोजकत्वादिति । एवञ्च- घटशाब्दबोधे घटत्वशक्तिज्ञानत्वेन कारणतयां लाघवम् । अन्ये तु-सर्वत्र व्यक्तिरेव पदार्थः । अशक्यायो अपि जातेपलक्षणतया तदुपलक्षितव्यक्तिशक्त्यझीकारेण न व्यभिचाराऽऽनन्त्यशक्तिकल्पनादिदोषः । तदुक्तम्- | आनन्येऽपि हि भावानामे कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यति ॥ परे तु–जातिविशिष्ट व्यक्तिवाच्या । अन्यथा घटत्वांचे शक्त्यभावेन घटत्वादेः शाब्दविषयत्वासम्भवात् । न च घडविशेष्यकवटत्वप्रकारकबोधे जातिशकिज्ञाक्त्वेन व्यकिशकिज्ञानत्वेन वा हेतुत्वान्नायं दोष इति वाच्यम् । दुव्यादिपदानामध्येव. मापत्तौ घटादिपदाद् द्रव्यत्वप्रकारकबोधापत्तेः । न च पदज्ञानस्य सम्बन्धिज्ञानविधया हेतुत्वेन येन रूपेणोपस्थितयोः सम्बन्धस्तेन रूपेणोपस्थापकत्वनियमः । एवञ्च- घटत्वाचे शक्त्यग्रहेपि तेनैव रूपेणोपस्थितिरिति वाच्यम् । उपस्थितस्याकाशादेरप्य. न्ययापत्ते रिति । एवञ्च-द्विकं प्रातिपदिकार्थ इति । यद्व-जातिव्यक्तिलिङ्गानीति ञिकमर्थः । लिङ्ग द्वैधा, शास्त्रीयव्यवहारहेतुलौकिकं च । अवयवसँस्थानविशेषवत्व- मन्त्यं तत्तद्वयक्तिविशेषनिष्ठं व्यवस्थितम् । इयं व्यक्तिरय पदार्थ इदं वस्त्विति सर्वत्र व्यवहाराव्यवस्थित लिङ्गत्रितयनिवन्धनकार्योपयुकमाद्यम् । तच्च सवरजस्तमोगुणानां वृद्धयपचयस्थितिरूपमिति .पतञ्जलिस्वामिनः । स्त्रीत्वपुंस्त्वनपुंसकत्वादिजाति- रेवेश्यन्ये । तत्र लौकिके लिङ्गे शकिः, अलौकिके गौण्या प्रयोग आरोपात् । ‘पशुना यजेते?त्यादौ मुख्यपुंस्त्वविवक्षणान्न स्त्रीपशुना योगप्रसङ्ग इत्याहुः । अन्ये तु-पशु- शब्दस्य छिन्नयसाधारण्येन दोष(१)प्रसङ्गेऽपि मान्त्रवर्णिकछागपदस्य पदव्यवस्थित प्रयोगेण लौकिकपुंस्त्वे शक्तिमादाय दोषोद्धार' इत्याहुः । यद्वा-शास्त्रीय लिङ्ग शब्द- निष्ठमेव, लौकिकं त्वर्थ निष्ठम् । तत्रार्थनिष्ठे शक्तिः । कुमारब्राह्मणछागादिपदानां तत्रैव प्रयोगात् । अत एव ‘प्रास्मा अग्नि भरतेत्यन्नोपस्थितव्यक्तिगतपुंस्त्वे शक्तिस्वीका- रात् केवलमेष्यामूही न । शब्दगते च लक्षणेति । अन्न दाबादीनां छीवादीनां शीप्रभृतीनों ( १ ) दोष-इति ख-पुस्तके नास्ति ।