पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रास्ताविकं किञ्चित्

गुणेन कार्यान्तरव्यापृतिवशादनवाप्तपर्याप्तावकाशाश्चिरादपि दुर्दैवोदवादस्माकं किमपि तत्रोचितमालोचयितुं कथञ्चिदपि नाशक्नुवन्नित्येष आशाविशेषोऽस्माकमकस्मान्मोघ एवाजनिष्ट । ततश्च कियचं रं तूष्णीमेव नैराश्यावस्थाय भूयोऽनुसन्धानपरैः, सहजसौजन्यशालिनां धीमतामधिगत्य केषाञ्चित्किञ्चित्समुचितं विचारसाहाय्यं भूयस्तरामत्रो पकृतैः सञ्जातभितीदं तेषां न कुतोऽभिनन्दनीयमनन्य सामान्य सौजन्यम् ।

 अत्र किल तातीयीकस्य पुस्तकस्यानुपलब्धैरुपलब्धस्य पुस्तकद्वयस्य चाशुद्धिबहुलत्वेन तदवलम्बादेतद्ग्रन्थसम्पादनव्यतिकरे स्वसंवेदनगोचरमायासमनुभूय महत्तरमुपक्रान्तमिदं कार्यं कथमप्यवसायितम् । सौभाग्यात्सम्भविष्यति द्वितीये संस्क- रणे पुनरप्यत्र दत्तपदेषु विचारः सन्देहेषु विधास्यते। हस्तलिखित मेतत्पुस्तके कदाचित्कैश्चित्कुत्राप्युपलब्धं चेत्कृपया सूचनीयं तैः ।।

 टीकाकृता हि चित्रकाव्यलक्षणप्रदर्शनप्रसङ्गादत्र गोमूत्रिकादयो बन्धविशेषाः केचिदुदाहृताः पञ्चमे मयूखे । अस्माभिश्च तदाकारचित्राण्युद्धारानुसारीणि सम्पाद्य सपरिश्रमं तत्रैतानि सन्निवेशितानि । ग्रन्थान्ते च--पूर्वमुद्रितपुस्तकप ठान् , ग्रन्थेऽत्र प्रसङ्गादापतितानां ग्रन्थग्रन्थकाराणां नामानि, कारिकाश्लोकसूच्यौ शुद्धिपत्रं चैत्येवंसकलमावश्यकं संयोज्य परमेश्वरानुग्रहेण श्रीमद्गुरुवरप्रसादेन च ग्रन्थोऽयं प्रापित- स्तावद् यथासम्भव सर्वाङ्गीणसौन्दर्यम् ।।

 चरमे च सम्भाव्यते, यथाबुद्धि सावधानमुचितमित्थमाचरितेऽपि संशोधने क्वचि- दत्र मुद्रणालयदोषेण मदीयमतिमान्द्येन् वा समुपलब्धा अशुद्धीः संशोध्य सुधियो ग्रन्थमेनमादितोऽन्तं यावन्नयनयोः पन्थानमुपनेष्यन्ति सन्दिग्धस्थलेषु यथोचितं विचारा- नात्मनः प्रकटय्य परिश्रम ग्रन्थकर्तुर्मम च साफल्यमवश्यं नेष्यन्तीत्यलं पल्लवितेन । वर्षप्रतिपत् , संवत् १९९५. विदुषां विधेयः- अनन्तरामशास्त्री वेतालः