पृष्ठम्:गौडपादकारिका.pdf/176

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Chapter 1) 117 inability to answer the query.' Prof. Vidbuśekhara thinks that अशक्ति refers to IV. 3 where two classes of teachers are mentioned, one holding satkaryavada and the other asatkäryavada. [2] Another objection to the असत्कार्यवाद is that there is no knowledge of the inter-relation between कार्य and कारण; no intimate relation between two entirely different things can be proved. It can not be known how कार्यcan reside in the कारण. There can be no relation between कारणwhich already exists and कार्यwhich is going to come into existence later. A संबन्ध is possible only between two existing things (अपि च कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुध्यभावात् तादात्म्यमभ्युपगन्तव्यम् । समवायकल्पनायामपि समवायस्य सममायिभिः संबन्धेऽभ्युपगम्यमाने तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः । अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः । ... तादाभ्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम् । कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तते-कि समस्तेष्वयवेषु वर्तेत उत प्रत्यययवम् । यदि तावत् समस्तेषु वर्तेत ततोऽवयव्यनुपलब्धिः प्रसज्येत समस्तावयवसंनिकर्षस्याशक्यत्वात । ... अथावयवशः समस्तेषु वर्तेत तदाप्यारम्भकावयवक्ष्यतिरेकेणावयविनोऽवयवाः कल्प्येरन् पैरारम्भकेष्ववयवेष्ववयवशोऽवयवी वर्तेत । ... अनवस्था चैवं प्रसज्येत तेषु तेष्वषयवेषु वर्तयितुमन्येषामवयवानां कल्पनीयत्वात् । अथ प्रत्यवयवं वर्तेत तदैकत्र व्यापारेऽन्यत्राव्यापार: स्यात् । न हि देवदत्तः स्तुघ्ने संनिधीयमानस्तदहरेव पाटलिपुत्रेऽपि संनिधीयेत । युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् ... गोत्वादिवत् प्रत्येकं परिसमाप्तेर्न दोष इति चेत् न तथा प्रतीत्यभावात् । ... प्रत्येकपरिसमाप्तौ चावयविना कार्येणाधिकारात् तस्य चैकत्वात् शृङ्गेणापि स्तनकार्यं कुर्यादुरसा च पृष्ठ कार्यम् । न चैवं दृश्यते। ... यस्य पुनः प्रागुत्पत्तेरसत् कार्यं तस्य निर्विषयः कारकव्यापारः स्यात्, अभावस्य' विषयत्वानुपपत्ते. राकाशहननप्रयोजनखङ्गाद्यनेकायुधप्रयुक्तिवत् । ... समवायिकारणविषयः कारकव्यापार: स्यादिति चेत, न । अन्यविषयेण कारकव्यापारणान्यनिष्पत्तेरातिप्रसङ्गात् । ... तस्मात् क्षीरादीन्येव द्रव्याणि दध्यादिभावनावतिष्टमानानि कार्याख्यां लभन्त इति न कारणादन्यत् कार्यं वर्षशतेनापि शक्यं निश्वेतुम् । तथा मूलकारणमेवान्त्यात् कार्यात् तेन तेन कार्याकारेण नटवत् सर्वव्यवहारास्पदत्वं प्रतिपद्यते । Sankarabhāsya on Brahmasutra II. I-18). अपरिज्ञान is explained by K. bhasya as तत्वाविवेको मूढतेत्यर्थः। It may mean पूर्वापरापरिज्ञानम् in Karika 21 below, in which case, the expression refers to No. 3 of the alternatives mentioned above. Prof. Vidhasekhara suggests that अपरिज्ञान is the पूर्वापरकोटि--अपरिज्ञान which is described in पूर्वापरकोटिपरीक्षा (Chapter XI ) of the Mula madhyamakārikå of Nagarjuna. क्रमकोप:- No 4 alternative, viz. कार्य and कारण arising simultaneously, is objected to, on the ground of the 'violation of the order'.