पृष्ठम्:गौडपादकारिका.pdf/175

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

116 Notes on Gaudapàda-Karika Gauda pada does not ignore proposition No. 1, but discusses it, being fully aware of its importance, in the first half of Kärikä 19. Those who believe that कार्य produces the कारण, tacitly admit l कारण and कार्य are two entirely different things. There is कार्याभाव first before कार्य is produced. 21 कारण and कार्य are however intimately connected with each other by the समवाय relation. [3] This समवाय relation ensures that only a particular कारण (मृत्तिका) produces a particular कार्य ( घट), otherwise we might get even पट from मृत्तिका. (4] कारण has thus a particular शक्ति to produce the कार्य in question. [5] If कारण and कार्य are अनन्य, उत्पत्तिः would be निरर्थिका etc. Gaudapāda now attacks these tenets of the असत्कार्यवादि वैशेषिकs. Til Gaudapáda points out that the existence of शक्ति in the कारण to produce a particular कार्य cannot be proved. Thus (a) Is this शक्ति different from कारण? Or [2] Is this शक्ति, like कार्याभाव, of a non-existent nature ? In either case, the शक्ति would not help the कारण to produce the कार्य; if the शक्ति is existent and not different from कारण, it is कारण itself (Read the following from Sankarabhāsya. on II. I-13, युक्तेः शब्दान्तराच्च, प्रागुत्पत्तेः कार्यस्य सत्वमनन्यत्वं च कारणादवगम्यते ... दधिधटरुचकाद्यर्थिभिः प्रतिनियतानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते । न हि दध्यार्थिभिर्मृत्तिकोपादीयते न घटार्थिभिः क्षीरम् । तदसत्कार्ये नोपपद्यते । अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात् क्षीरादेव दध्युत्पद्यते न मृत्तिकायाः, मृत्तिकाया एव च घट उत्पद्यते न क्षीरात् । अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दनः कश्चिदतिशयो न मृत्तिकायामित्युच्येत, तर्ह्यतिशयवत्त्वात् प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च । शक्तिश्व कारणस्य कार्यनियमार्था कल्प्यमाना नान्यासती वा कार्यं नियच्छेत् । असत्त्वाविशेषादन्यत्वाविशेषाच्च । तस्मात् कारणस्यात्मभूता शक्तिः शक्तेश्वात्मभूतं कार्यम् ।). अशक्ति: thus means - the absence of any power in the कारण to produce the particular कार्य'. K. bhasya seems to connect अशक्तिः with कतरापूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया in the last Karika, saying अथैतस्न्न शक्यते वक्तुमिति मन्यसे सेयमशक्तिः, so that अशक्ति is taken to mean the