पृष्ठम्:गौडपादकारिका.pdf/146

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Chapter 11 it is absurd to talk about a thing having the nature of another ( except in Alamkara.sastra ). The suggestion that नान्यभावेन should be read for नात्मभावेन, against all manuscript authority does not merit consideration, (35) The expression वीतरागभयक्रोध is used twice in the Bhagavadgita ( II,56, IV.10). प्रपञ्चोपशमः ---प्रपञ्चो द्वैतभेद विस्तारस्तस्योपशमोऽभावो यस्मिन्स: आत्मा ( Sankara). निर्विकल्पः -- Void of कल्पना. The Yogavāsiştha has the fifth Prakarana called उपशम of which the author apparently thinks very highly as he calls it निर्वाणकारि, and उत्तमसिद्धान्त सुन्दरम्.. (36) जइवत् --अप्रख्यापयन्नात्मानमहमेवंविध इत्यभिप्रायः । (Sarikara). Ir is only bogus मुनिs who advertise themselves and their so-called miraculous powers, cf. तस्मादब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्टासेत ( Brha. III. S.I), Sankara in his Bhāsya on अनाविष्कुर्वन्नन्वयात् ( Brahmasutra III. 4.50) says तथा चोक्तं स्मृतिकारैः, यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृतं वेद कश्चित्स ब्राह्मणः ।। गूढधर्माश्रितो विद्वानज्ञानचरितं चरेत् । अन्धवज्जडवञ्चापि मूकवच्च महीं चरेत् । अव्यक्तलिङ्गोऽव्यक्ताचारः, इति चैवमादि । (37) The परमहंससंन्यासिन् is beyond all obligations. He has no use for praise or salutation for deities; he need not perform the Sraddha rites for the Pitrs (स्वधा, all oblations to the pitrs are offered with इति (पितृभ्यः ) स्वधा ). As he has secured the right knowledge, there is no possibility of his doing any unmoral or irreligious acts as such, even though he may be technically above all विधिs or निषेध. चलाचल-Constantly changing. A यति should have no fixed abode, he should be constantly changing his place of residence, lest he might fall a prey to तृष्णा , लोभ etc. चलं चाचलं च चलाचले ते निकेतो यस्याश्रयः स तथेति यावत् । (Anandagiri), Sankara curiously enough says, चलं शरीरं प्रतिक्षणमन्यथाभावात् । अचलमात्मतत्त्वम् । यदा कदाचिद्भोजनादिव्यवहारनिमित्तमाकाशवदचलं स्वरूपमात्मतत्त्वमात्मनो निकेतमाश्रयमात्मस्थितिं विस्मृत्याहमिति मन्यते यदा तदा चलो देहो निकेतो यस्य सोऽयमेवं चलाचलनिकेतो विद्धान पुनर्बाह्यविषयाश्रयः | All this is unsatisfactory. Prof. Vithusekhara rightly explains चलाचल as ' absolutely not fixed'. यादृच्छिकः- यदृच्छाप्राप्तकौपीनाच्छादनग्रासमात्र देहस्थितिरित्यर्थः । ( Sankara). A Yati must make use of only what comes to him unsolicited; he must not hanker after anything. Only the bare minimum required to keep body and soul together, should be taken by him.