पृष्ठम्:गौडपादकारिका.pdf/129

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

70 Notes on Gaudapada-Karika अथ भुर्भुवः स्वरिति लोकवत्येषा अथ भूतं भव्यं भविष्यदिति कालवत्येषा अथ प्राणोऽग्निः सूर्य इति प्रतापवत्येषा अथ अस्रमापश्चन्द्रमा इति अप्यायनवत्येषा अथ बुद्धिर्मनोऽहंकार इति चेतनवत्येषा अथ प्राणोऽपानो ध्यान इति प्राणवत्येषा इत्यत ओमित्युक्तेनैताः प्रस्तुता अर्चिता अर्पिता भवन्तीत्येवं ह्याहतद्वै सत्यकाम पर चापरं च ब्रह्म यदोमित्येतदक्षरमिति । VI.S अन्नं वा अस्य सर्वस्य योनि कालश्वान्नस्य सूर्यो योनिः कालस्य ... यावत्यो वै कालस्य कलास्तावतीषु चरत्यसौ या कालं ब्रह्मेत्युपासीत कालस्तस्यातिदूरमपसरतीत्येवं ह्याह। कालात्स्रवन्ति भूतानि कालाद्वृद्धिं प्रयान्ति च । काले चास्तं नियच्छन्ति कालो मूर्तिरमूर्तिमान् ॥ VI.14 अथ यथोर्णनाभिस्तन्तुनोमुर्ध्वमुत्क्रान्तोऽवकाशं लभतीत्येवं वाव खल्वसाधभिध्यातोमित्यनेनोर्ध्वमुत्क्रान्तः स्वातन्त्र्यं लभते । ... VI.22 धनु शरीरमोमित्येतच्छर-शिखास्य मनस्तमोलक्षणं भित्त्वा तमोऽतमाविष्टमागच्छ. त्यथाविष्टं भित्त्वा अलातचक्रमिव स्फुरन्तमादित्यवर्णमूर्जस्वन्तं ब्रह्मतमसः पर्यमश्यत् । VI.24 निद्रोवान्तर्हितेन्द्रियः शुद्धितमया धिया स्वप्न इव यः पश्यतीन्द्रियबिलेऽविवश: प्रणवाख्यं प्रणेतारं भारूपं विगतनिद्रं विजरं विमृत्युं विशोकं च सोऽपि प्रणयाख्यः प्रणेता भारूपो विगतनिद्रो विजरो विमृत्युर्विशोको भवति । VI.25 Kürapārāyana tries his best to show that Hari with his four forms is the object of Upāsanā described in the first Prakarana, Madhva also follows the same line. It is unnecessary to take the interpretations of Kúranārāyana and Madhva seriously. In the eyes of both of them, Gaudapādiyakärikās in the first Prakarana form a part of the Māndukyopanışad. They do not seem to be aware of the other three Prakaranas of the Gaudapàdiyakārikas. The colophons in the Manuscripts at the end of this Prakarana vary considerably, such as इति माण्डूक्योपनिषत् समाप्ता, प्रथमं प्रकरणम् ( without any specific name)... ओङ्कारनिर्णयः प्रथम प्रकरणम् , ओङ्काराख्यं प्रथमं प्रकरणम् , ... आगमशास्त्रविवरणे प्रथमप्रकरणे माण्डकव्याख्यानं समाप्तम् । There does not appear to be any good authority for calling this प्रकरण, आगम, as is done by Prof. Vidhusekhara, ओङ्कारोपासना perhaps is the most fitting title for this Prakarana, if any is to be given.