पृष्ठम्:गौडपादकारिका.pdf/126

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Chapter 1 मिति प्रणीत्योमिति वै स्वर्गो लोक ओमित्यसो योऽसौ तपति । In later literature ओम् is said to refer to the Trinity, Brahmadeva, Vişnu and Mahesa, अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । सकारणोच्यते ब्रह्मा प्रणवस्तु त्रयो मताः। The Gita (XVII. 23-24) also says, ॐ तत्सदिति निर्दिशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्व यज्ञाश्च विहिताः पुरः । तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् । (26) Vidhusekhara reads परं स्मृतम् for परः स्मृतः. There is no doubt that पर: स्मृत: is the original reading which was emended so as to refer to परं ब्रह्म which is generally spoken of along with अपर ब्रह्म. पर: is the परः आत्मा or परः पुरुषः referred to in the Kathopanisad ( महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ III. H ). अपरं ब्रह्म the lower Brahman associated with उपाधिs. There is no point in describing प्रणय as अपरं ब्रह्म, when प्रणव is to be immediately shown as परः आत्मा . Kuranārāyana boldly explains अपरं as अपरः पूर्वतनो मूलरूपपूर्वावतारात्मा प्रणवो हरिः .. , and पर: as पञ्चाननो विश्वाद्यवताररूपः प्रणवो हरिः .., पूर्वावतारे पश्चिमावतारे च पूर्णतैव न क्वचिदापि न्यूनतेति भावः। Could it be that the original reading was प्रणवो हि परं ब्रह्म, so that प्रणव is described as परं ब्रह्म and पर: आत्मा, thus equating ब्रह्नन् and आत्मन् at the same time? On the other hand, in Prasna V. 2, we read एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्विद्वानतेनैवायतनेनैकतरमन्वेति ।. अनन्तरोऽवाह्यः-- This expression is found in Brhadaranyaka IV.5. 12. अपूर्वः, न विद्यते पूर्वं कारणं यस्य सोऽपूर्वः प्रणवः कारणहीनः । (Kuranatayana). (27) तदनन्तरम्-प्रारब्धभोगानन्तरं (Kuranarayana), तदात्मभावं (Sankara). तत apparently refers to Brahman in Karika 26. (28) Compare for the first line, ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति । (Gita XVIII. 61), also ज्ञानं ज्ञेयं ज्ञानगम्यं हदि सर्वस्य विष्टितम् । (X.III. 17), अङ्गुष्टमात्र पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः (Kathopanisad (II. 217). न शोचति, तरति शोकमात्मवित् इत्यादिश्रुतिभ्यः। ( Sankara). (29) द्वैतस्योपशम :--- 'There being only अद्वैत, all duality ceases. इतरो जनः, शास्त्रविदपि (Sankara.). People well-versed only in the Sästras cannot be called मुनिs, if they do not know the Omkära. Of the older Upanisads, besides the Mandakya, Katha, Prasna, Mundaka, Taittiriya, Chandogya and Maitri refer to Omkāra Pranava, describe its identification with Brahman, glorify the various