पृष्ठम्:गौडपादकारिका.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमं प्रकरणम् । ७ विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासंप्रतिपत्तौ स्वादाप्तिसामान्यमेव च ॥ १९॥ (१९) अन्वयः---विश्वस्य अत्वविवक्षायाम् आदिसामान्यम् उत्कटं स्यात् , मात्रासंप्रतिपत्तौ आतिसामान्यम् एव च (उत्कटं स्यात्) । तैजस्योत्वविज्ञान उत्कर्षों दृश्यते स्फुटम् । मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ २०॥ (२०) अन्वयः---तैजसस्य उत्वविज्ञाने उत्कर्षः स्फुटं दृश्यते, मात्रा- संप्रतिपत्तौ उभयत्वं तथाविधं स्यात् । मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् । मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ॥२१॥ (२१) अन्वयः-----प्राज्ञस्य मकारभावे मानसामान्यम् उत्कटम् , मात्रा. संप्रतिपत्तौ तु लयसामान्यम् एव च (उत्कटम् )। त्रिषु धामसु यत्तुल्यं सामान्यं वेत्ति निश्चितः । स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ २२ ॥ (२२) अन्वयः---निश्चितः (यः) त्रिषु धामम् यत् तुल्यं सामान्यं वेत्ति सः महामुनिः सर्वभूतानां पूज्यः बन्धः च एव । (19) When there is the desire to state that Viśva has A-ness, the common quality [ viz.] being the first [would be prominent; and for the equating of [ Viśva ] with the syllabic ) portion [ A in Aum ), the common quality of pervading, itself { would be prominent ). (20) _As regards the knowledge of Taijasa being possessed of U-ness [ the common quality ] superiority [ or posteriority ] is distinctly seen; for the equating of [ Taijasa with ] the syllabic ] portion [U in Aum) [ the common quality! the nature of being both, could be of the same type [ that is, is distinctly seen i. ( 21 ) As regards Prăjña possessing the state of M, the common quality, the measure [ by which the remaining two are measured is ] prominent; for the equating of [ Prajna with ] the [ syllabic ] portion [ M in Aum ] on the other hand, the common quality, merging, itself [is prominent]. (22) When one [or, he who has become ]. firm [ in his realisation of the truth ] knows the equal common quality in the three abodes, he, the great sage, [ is ] worthy of worship, and adorable by all beings.