पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रभः । ३४ भ०डी०-भावः । नन्वयं पिण्डो ब्रह्माण्डमध्यगर्भ एवमस्तीति कथमवगम्यत इत्यतः पिण्डस्थ बहुस्वरूपसंभवात्झिनाकारोऽयमित्याशङ्कानिवारकभचक्र संस्थनपूर्वकंतत्पिण्डस्त्रसँपकथनं छलेन तदुत्तरमाह-शङ्केति । अथ सृष्टयां मनश्चक्रे ब्रह्माऽहंकारमूर्तिमत् । मनसश्चन्द्रमा जज्ञे सूर्योऽ६णस्तेजसां निधिः । अनराप भास्करेन्दू ततस्त्वङ् रकादयः । तेजोभूम्नुवातेभ्यः क्रमशः पञ्च जज्ञिरे । पुनर्दादशधाऽऽत्मानं विभ• जद्राशिमण्डलम् । नक्षत्ररूपिणं भूयः सप्तविंशEत्मकं वशं । ततश्चराचरं विश्वं निर्ममें देवपूर्वकमित्यादिसूर्यसिद्धान्तोक्तसृष्टिसिद्धम् । चन्द्रबुधशुक्रसूर्यभौमगुरुशनिनक्ष- भाबम्बानां भ्रमणयोग्यमार्गसंबन्ध्याकाश्गोलाः कवृत्तपत्राच्याः । तैर्युत आवृतः। समान्तरेणाभितो व्याप्तः सन्नयं पिण्डो वृत्तो वर्तुलः कन्दुकाकार इत्यर्थः । कक्षा- पदसमभिव्याहारादृक्तक्रमेण गोलानामृध्बध्वेस्थत्वम् । पूर्वोद्दिष्टस्यानन्तरोद्दिष्टावृत्तत्वं च लभ्यते । तथा च विषुवाति आघत्कालमुदथानन्तरं अहादेर्दर्शनं तावदेवास्तानन्तर- मदर्शनमिति नियमानुरोधाद्गोलस्य ब्रह्माण्डमध्यभागस्थवम् । नक्षशार्दगोलानां ब्रह्मा- एण्डपरिधेराभितस्तुल्यान्तराभावकल्पने मानाभावादिति भावः । ग्रहनक्षत्राणामैकगोल धिष्ठितत्वे श्राभावे युतावेकत्र संनिवेशेन तयोरतिविस्तृतमण्डलयोर्गमनानुपपत्तेर्मण्ड लभङ्गपत्तेश्चेति पृथक्पृथगोलाः । तत्र नक्षभ्राकाशगोलस्तु पाञ्चभौतिको नीलो मध्या काशात्मकः । अत एव नीलं नभ इति प्रतीतिरत्र नक्षत्राण ब्रह्मणा स्वेच्छयेत- स्ततः स्थापितानि । नक्षत्रगोलस्य केवलाकाशमकत्वे तद्दशविभागानां राशीनां चलनासंभवेन तदधःस्थग्रहस्य प्रवह्नवशतः पश्चिमाभिमुखभ्रमणे द्वादशराशीिभोगापत्तेः । स्वाधिष्ठितराशीनां वियोगापत्तेश्च । नच रेवत्यधिष्ठितकाशस्थानात्तदात्मकानां राशी- नाभङ्गकारसञ्चलनं रेवतीचलनादेवाऽऽकाशप्रदेशात्मकत्वेऽपि सिद्धमिति वाच्यम् । अननुगताकाशप्रदेशात्मकत्वेन राश्यनुगमाभावात् । अत एव पाञ्चभौतिकगोचंस्य द्वादशविभागानां रशीन नियतत्वेऽपि प्रवहवायुना चलनसंभवत् । ग्रहस्य स्वधिष्ठितराशिवियोगानुत्पत्तिः । ग्रहस्यापि प्रवहवायुनैव चलनादूर्वाधरान्तरेऽपि पूर्वापरान्तराभावात्समसूत्रबन्धेन तत्स्थत्वाङ्गीकारात् । अत एव च तदूगोलस्य वायुधातेनेतस्ततो गमनसंभवस्तद्वारणार्थं स्वप्रदेशे स्थिरत्वाथं दक्षिणोत्तरयोर्युवयोः कल्पनो पपत्तिः । ग्रहस्तु स्वस्वाकाशगोलस्था भ्रमन्तीति बाधकाभावासेषां मूर्तगोला न कल्प्यां इति ध्येयम् । ननु ब्रह्माण्डमध्यगमें स्थितो भूगोल आधारमपेक्षते । अन्यथा तत्स्थत्वानुपपत्तेः । आधारोऽपि स्वस्थैर्यार्थमाधारमपेक्षते । इत्याधारपरम्परया भग्रहभ्र मणानुपपतिरित्यत । अन्य मूतं आधारोऽय नास्तीत्यर्थः । अत्र भूत आह--नेति।