पृष्ठम्:गोलाध्यायः (सिद्धान्तशिरोमणेः प्रथमो भागः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ गलाध्याय म०डी०-ईंवरस्थं जगदाधारत्वेन जगदन्तर्गतभूगोलाधारस्वं निवारयितुमशक्यत्वादन्येति । अन्यथाऽनाधार इत्युक्तत्वापत्तेः । नन्वेवं भूगोलस्य निराधारवेनावस्थानसमर्थनं ब्रह्मणोऽ यद्वयमित्याह--स्वशक्त्यैवेति। भूगोलो निजशक्या , निराशवस्थानसंपादियाऽ- निर्वाचनया तत्रास्तीत्यर्थः । यथा चुम्बकमणेर्ल हाकर्षणशक्तिमवं तथाऽस्य निराधा रावस्थानशक्तिमवमिति भावः । पञ्चमहाभूतमयस्तारागणपञ्जरे महीगोलः स्वेऽयस्कान् तो गोल इवावस्थितो वृत्त इत्यनेन . तारागणशक्या भूमेराकाशस्थितत्वं वाराहे- गाङ्गीकृतम् । भवद्वयं शवया कैश्चिदङ्गीकृतमित्यादिपरशक्तिगुरुकल्पनिवारणार्थमे- वकारोऽत्र २वशक्तिपनस्य लघुबादिति ध्येयम् । ननु स्वाश्रयीभूतभूमेगलकत्वे- नादर्शनादयं वृत्त इति कथमुक्तम् । भगोलान्तःस्थित भूगोलस्याऽऽश्रयीभूतप्रत्यक्ष सिद्धभूमेंन्निर्वगमादित्यत आह-- अस्येति । भगलान्तर्गतभूगलश्य पृष्ठभागे विश्व भूभुवःस्वरात्मकम् । नित्रं स्थितम् । एतत्पृष्ठे विभागेन लोकभूमयो ब्रह्मणा विभ क्ताः । न भूगोलान्तोऽवस्थानायोग्यस्वादित्यर्थः । चकारात्समुद्रनदीद्वीपादिकमत्रै- वरहीत ध्येयम् । न ब्रह्मण दिइयं किमर्थमुपकर्हिपतमित्यते विवर्विशेषण माह-- सदनुजेत्यादि । दनुजा दानवाः । मनुजा मनुष्याः ! आदैित्या देवाः । दैत्या दितिपुत्रः । दैत्यदानवभेदस्तु दनूदित्यभेदात्प्रसिद्धः पुराणादौ । एतैः सह । वर्तमान संयुतमित्यर्थः । तथा च स्वनिर्मितवमनुष्यदैत्यादिजन्त्वसंकीर्णावस्थान निमिते विश्वविभाग उपकल्पित इति भावः । ननु भूमेगलिकत्वेनोपरितनसमभा- गस्य स्वरुपत्वसंभवात्कथमेधामवस्थानसंनिवेशोऽन्यत्र पातशङ्कया। तदसंभवादित्यत । आह--समन्तादिति । तथा च भूगोल उपरितनभाग एवैध संनिवेश इति । नापि तु गोलपृष्ठेऽभितस्तेषां यथायोग्यं संनिवेश इति भावः । ननु तिर्यगधोवस्थानस्यातिवि- रुन्द्धत्वेन कालान्तरेण पतनशङ्कायाः संभावितत्वात्कथमवस्थानमित्यत आह शश्वदिति । अनवरतं तिष्ठति । कालान्तरेऽपि पतनशङ्कया। अग्रे निरस्ता दिति भावः । तथा च पृथिवी विश्वस्य धारिणीतिश्रुतेर्भगोलान्तःस्थितभूगोलस्यैव स्वाश्रयत्वम् । गोलाकारदर्शनाभादस्तु करणान्तरवशादित्यग्रे प्रतिपादनात्पृथिवीद्वया। बस्थानेन भचक्रच्लनासंभवांव न व।श्रयीभूतभूमिभिन्न गोलान्तर्भूमिगेल इति भाव। २ ॥ सवंत इति । पूर्वलोकोपपादितभूमिगोलः सर्वतः । अभितः समन्तात । पर्वता आरामा उद्यानानेि । ग्रामाः प्रसिद्धः । नगराणि च । चैत्यं बौद्धदेवायतनम् । एतेषां समुदयैश्चितो व्याप्तोऽस्ति । ननु चेतनपदार्थाः स्वप्रलयैरपि यथाकथंचिद्गोले सवत्र