पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
गोपीगीतार्थकौमुदीसहिता-


अतोनीलग्दं प्राससाधारणम् । किञ्च नितरांकाममीरयन्ति कम्पयन्तीति तदर्थः । रलयोरभेदः । ते एव कुन्तास्तान् लान्तीति तथा ज्ञानिनस्तैः ॥ ४॥ यद्वा घनरज इत्येकम्पदमान- विशेषणम् । बलमित्येकम् । बलं बलदेवं दर्शयन् । 'दशे- श्चे ति बलस्य कर्मन्वम् व वयोरैक्यात् । अस्या युवत्याईदृश- माननंपश्येति नियोगं कुर्घन् ॥ ५॥ यद्वा बलं स्वशरीरवलं मुष्टि- प्रहारास्फोष्टनमल्लकं डादिना दर्शयन् ॥६॥ हे वीर! विर्गरुडः इः कामः ईर्लक्ष्मीर्वा,एतान् राति आदत्तेवा तत्सम्बोधनम्। दत्ते वा रलयोरभेदात् ॥ ७॥ वीं गर्भिणीमादत्ते वा, एतदुव्याख्या ८ श्लोकेस्पष्टा ॥ ८॥ यद्वा विं गरुडमीरयति कम्पयति वा अयम्भाव; । मया विना भवतो गमनं राक्षस वधादिकं नैव सम्भवति मद्बलेनैव सर्वं कार्य करोषि । भवत्तोऽहंबलिष्ठः, परन्तु प्रेम्णा वशीभूतः सन् वाहनीभूय चरामीति गर्ववचः शृण्वन्नारायणस्तस्य गर्वं दूरीकर्तु तच्छिरसि कनिष्ठिकान्तं निदधौं। तद्भारमसहमानो गरुड़ोहि कम्पायमानोभूमौ निपपात। ततः कम्पितो गरुड़ो गर्वं तत्याज । श्रीनारायणं तुष्टावेति कथा. नुसन्धया ॥ ६ ॥ ननु घनरजस्वलमित्यत्र धनरज इत्यस्यैक- पदपक्षे सकारस्य रुत्वं दुर्वारम् । अन्तर्वत्तिविभक्तिमादाय पद- त्वात् न लुमतेति निषेधस्तु नैव प्रवर्त्तते। लुप्तप्रत्ययाव्यवहित- पूर्वत्वविशिष्टाङ्गोद्देश्यककार्ये एव तत्प्रवृत्तेः प्रकृते तु लुप्तप्र- त्ययविशिष्टस्यैव पदत्वं कर्त्तव्यमिति चेत्सत्यम् । तस्मादर्थ सौन्दर्यबलेनार्षत्वमुपगम्य छन्दसि उभयसंज्ञाभ्युपगमेन भत्वपक्षे ।