पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
 


ज्ञापयतीति टीकापदार्थः । गत्यर्थस्य ज्ञानार्थत्वात् । सन्दिग्धपदार्थो. दर्शयितुं योग्य एव, अन्यथा स्वार्थभङ्गापत्तेः । टीकाशब्दो लोके प्रयुज्यमानोऽपि निर्णेतुमलम् । ब्राह्मणललाटे टीकां दृष्टैव लब्ध. दक्षिणोऽयमिति निर्णीयते। टीकाया मुख्यत्वाच्छिरसि एव धार्यते। ग्रन्थटीकाऽपि मुख्यत्वादुपरि धार्यते तत्रामान्ती अधोपि लम्बते प्राचीन ग्रन्थे। इदानीन्तु सनातनसरणेर्भ्रष्टत्वाज्जिल्लरपुस्तकेऽध. स्तिष्ठति। किञ्च "आयुर्वृद्धिर्यशोवृद्धिर्वृद्धिः प्रज्ञासु- . खस्य च। धर्मसन्तानवृद्धिश्च सन्तु ते सप्त वृद्धयः" इति स्मृतिवचनेऽपि सप्तत्वपूरणायानुक्तसमुच्चयार्थेन च-शब्देन अर्थस्यैव मुख्यतया परामर्शः । अतएव अर्थागमोनित्यमरोगिता च-त्यादावर्थस्यैव मुख्यतया पूर्वोपादानम् । एवमर्थस्य पुरुषो दास इत्यादावपि । न ह्यर्थेन बिना आयुरादे- र्वृद्धिःसम्पद्यते । तस्मात्स्वबुद्धिवैभवेनैवव्याख्या कर्त्तव्या। नही- मेऽर्था आमयाविनामद्विधेन तापत्रयदग्धेन कर्त्तुं शक्याः । किन्तु स्वयमेव नन्दसूनुःसर्वज्ञनगरीवासिशरण्यः स्वकीर्तिं गोपीगी- तार्थाञ्चिरस्थायिनीं कर्तुमना निमित्तमात्रं मां कुर्वन् स्वयञ्च- कार। अहोभागवतमहिमा अधर्मबहुले तिरस्कृतसंस्कृते प्रचलित. म्लेच्छभाषे कलावपि केचन पुण्यवन्तो महात्मान उत्तरखण्डवा- सिनः पर्वतीया विचक्षणा बालबोधाय भागवतमञ्जरीं प्रकाश- यामासुगमञ्जरीपदञ्च कणशायां प्रसिद्धम् 'कणशासस्यमञ्जरी' इत्यमरः।कणाः शेरते यस्यां साकणशा, तस्यामेव कणा धान्यानि .