पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
गोपीगीता-


पादितम् । भजतामभजताञ्च पापनाशकत्वोक्त्या परमकारुणि- कत्वन्तूचितम्। हेअंग! ते तव ब्रजवनौकसांव्यक्तिर्जन्म त्र्यलम् त्रिभ्यः शत्रुभ्योऽलम् समर्था। कामक्रोधलोभात्मकमुख्यशत्रुनाशे समर्था। एते मुख्यनरकद्वाराणि स्वकीयानां किल्विषं भवानवश्यं नाशयति। अत इमे कामादिकं शत्रु जेष्यन्त्यतो नैषां नरक- पातः ॥१॥ यद्वा व्रज सर्वत्रग विभो इति सम्बोधनम् ॥२॥ यद्वा ते तव त्वत्सम्बन्धिनी वनौकसाम् जलौकसां मत्स्यकृर्मा- द्यवताराणामरण्यौकसां वराहनृसिंहाद्यवताराणाम् गेहौकसाम्। 'ओकस्त्वाश्रयमात्रेस्या'-दिति हैमः। गेहः ओक आश्रयो येषामवताराणामित्यर्थः। वामनरामपरशुरामबलदेवकृष्णाद्यव- ताराणाम् 'भुवन वन'-मित्यमरः कानन वन'-मित्यमरः वने सलि लकानने। वनं प्रस्रवणे गेहे इति हैमः ॥३॥ यद्वा हे स्वजनहृदि त्यपि सम्बोधनम्। स्वजनानां हृदेवेति तदर्थः। एतेन हृदयाध्य- वसायोक्तया प्रेमास्पदत्वम्प्रतिपादितम्। रुजां संसाररोगाणां यन्निषूदनंतत्त्वमसीत्यादिमहावाक्यार्थज्ञानं, तद्देहि इति शेषः। स्पृ-हात्मनां त्वयि प्रेमास्पदत्वं मन्यमानानां भक्तानांनोऽस्माकंजीवानां त्वत् त्वत्तो यो मनाक् ईषत्, अयम्भावः। यद्यपि तार्किकनये जीव ब्रह्मणोर्गुणाः केचन समाना एव तथापि सर्वज्ञत्वं नित्यज्ञान- वत्त्वं त्वय्येव न तु जीवे। सेश्वरसाङ्ख्यमतेऽपि सोपाधिकएव- तुभेद ईषदेव बुद्धचादयस्तु समाना एव, तस्मादाययोरीषदेवभेद.


 *से अलंकुमाय इतिवत्समासः।