पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[३ अध्याय श्रीमद्भगवद्गीता ( ८५ तृतियोऽध्यायः अजुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥१॥ मार०व०-निष्काममपतं च. में तृतीये तु प्रपत्रयते । प्रत कामक्रोध-जिगीषाय बिबेकोऽपि प्रदर्शयेते । (१) मागध्व९--पूत्र्यंबक्येषु ज्ञानयोगनिष्कामकर्मयोगश्च निधौ गुण्यप्रापकस्य गुणतंतभक्तियोगस्यत्कर्षमाकलय्य तत्रैव सुक्यमभिव्यञ्जयन स्वधमें संग्रामे प्रवरके भगवन्तं सख्य भावेनोपालभते, ज्यायसी श्रेष्ठ बुद्धव्यबसायात्मिका गुणातीत भक्तरित्यर्थः घोरे युद्धरूपे कर्माणि किं नियोजयसि प्रवी यसि १ हे जनार्दन !-जनन स्थजनान घालय ड़ियसीत्यर्थः। नवादा केनाप्यन्यथा की शक्यत इत्याह--हे केशव ! को ब्रह्म, शैश महदेवः, तदपि वयसे बश्करोषि ॥१ ग८०तृतीये कर्मनिष्कामं विस्तरेणापवर्णितम् । कामादेर्विजयोपायो दुर्जयस्यापि दर्शित । गभू-पृचैत्र कृपालुः पाथसारथग्ज्ञानद मानमग्न जगत् स्वात्मज्ञानोपासनपदेशेन समुद्धिषुस्तदङ्गभूनां जी यात्मयाथात्म्यबुद्धमुपदिश्य तदुपायतया निष्कामकमबुद्धिमुप दिष्टवान् । अयमेवार्थं विनिश्चयाय चतुर्भिरध्यै र्विधत २वप्यत । तत्र कर्म-वृद्धिनिष्पाद्ययन्त्रात्मबुद्धः औषु स्थितम् । तत्राज्जु ' नः पृच्छमि ययसlत । कमण निष्कमदषि च तत्साध्यवान जीवात्मबुद्धज्यायसी चेष्टा मता। तडि नन सिद्धये आ घोरे हिंसाद्यनेकायसे कर्मणि कि नियंजयसि तस्माद द्धस्वेत्यादिना कथं प्रेरयसि । आत्मानुभवहतुभूता खलु सा । । चद्धिर्निखिलेन्द्रियव्यापारविरति सध्ध तदर्थं तत्स्वजातयः शमा दय एव युज्येरन्न तु सर्वेन्द्रियव्यापाररूपाति तद्विजातीयाणि कमndति भावः। हे जनादं न भ योऽर्थिजनयचनीय , हे केशव विधिरुद्रयशकारिन् । क इति ब्रह्मण नाम ईशोऽहं सर्वदेहिनाम् । आवां नबाझ्सग्भूतौ –तर्मति केशवनामभागिति हरिवंशे कृष्णं रुद्रोक्तेः। इल डध्यज्ञस्त्वं भ योऽर्थिना मयाभ्यथितो मम। श्रेयो निश्चित्य त्र इति भावः ।। १ ।। व्यामिश्रे व बायेन बुद्धि मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमानुयाम् ॥२॥ साराव०--भो बयस्य अर्जुन ! सत्यं गुणीत भक्तिः सव्यकृणैव, किन्तु सा यादृच्छिक-पदैछन्तिक-महाभ तस्याः पुरुषाद्यमसाध्य न भवत । अतएव निस्त्र गुण्यो भव गुणातीतथा मद्भक्तया वं निस्त्रैगुण्यो भूय इत्याशीठबंद एव दत्तः । स च यदा कतिध्यति, तदा तादृश--यादृच्छिकैकान्तिक-भक्तकृपया प्राप्तमपि लक्ष्यसे । साम्प्रतन्तु 'कर्मण्येवाधिकारस्ते' इति मयोक्तमेवेति चेन नहि कश्में व निश्चित्य यथं न ब्रषे | किमिति सन्देहसिन्धौ मां द्विपसंत्याह-व्यामिश्र णेति । विशेषतः । सयन या मिश्रण नानाविधार्थमिलनं यत्र तेन वाक्येन से बुद् िमोहयसि । तथा हि कर्मण्येवाधिकारस्ते’ सिद्धयसिद्धयः समो भूत्वा समत्वं योग उच्यते । बुद्धियुक्तो जहातीह उभे 5तत । तस्मागाय युज्यस्य यागः कर्मसु काशलम् । इति योग-शब्दवाच्यं ज्ञानमपि ब्रवीषि । ‘यदा ते मोहकलिलम इत्यनेन ज्ञानं केवलमपि ब्रवीषि । किञ्चात्रेय-शब्देन च - सग्रम