पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ अध्याय श्रीमद्भगवद्भीत २०) २१ ) श्रीमद्भगवद्गीता [१ अध्याय त इमेऽवस्थिता युद्धे प्राणस्त्यक्त्वा धनानि च । आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥३२॥ माराव०-ननु"अग्निदो गरद्धेव शश्रपाणिर्धनापहः। क्षेत्र दारपहारी च षडेते आततायिनः ।"इति, "आततायिनमायतं मातुलः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा। हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति भारत । एतच हन्तुमिच्छामि घ्नतोऽपि मघुम्दन ॥३४॥ इत्यादि वचनादेषां वध उचित एवेति ? तत्राह-पापमिति । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीयते । एतन इव स्थितानमान ‘आनतायिनमायतम' इत्यादिक मर्थशास्त्रं धर्मशास्त्रादुर्ब तम 'दुक्त इयल्क्येन, निहत्य धार्तराष्ट्रातः का प्रीतिः याजनार्दन ॥३५ शास्त्रार बलवद्धर्मशास्त्रमिति स्मृतम’ इति तस्मादाचार्यादीनां ग८०-गोविन्देति । गः सर्वेन्द्रियवृtबिग्दसीति यम वधे पापं स्यादेव । न चैहिकं सुखमपि स्यादित्याह-यजन- व मे मनोगतं प्रतीहीत्यर्थः । राज्यद्यनक। इदाय हेतुमाह-यष मिति ३६ ।। मिति । प्राणन प्राणशां धनानि धनशमिति लक्षणया मध्यम गीभू०-ननु"अग्निदो गरदश्च व शपाणिर्धनापहः स्वप्रत्ययप स्वबन्धुसुख यी राज्यस्पृहा या रेषामप्यत्र दारापहारी च षडेते आततायिनः । आततायिनमायान्तं हन्या नाशप्राप्त पाउँव युद्ध प्रवृचिरिति भावः ननु यं चत् कह देवाविचारयन । नाततायिवधे दोषो हन्तुर्भवति भारत । णिक,तान इम्यास्तर्हि ते स्वराज्यं निष्थ एटयं यज्ञे स्यामेव हन्यु इयुत रेषां पाठंविध्येनतनयिनां युक्तो बध इति चेत्तत्राह रिति यात्राह--एतानिति । मां घ्नतोऽपि सितोऽप्येत न हन्तुमर्ह पापमिति । एतान हस्य स्थितानस्मान् पापमेव बन्धुभयहेतुक नेच्छामि । त्रैलोक्यराजस्य प्राप्तयेऽपि किं पुनर्भूमात्रस्य । नन्व= माश्रयेत् । अयं भावः --आततायिनमायान्तमित्यादि कमथेशा। स्थान हिरवा धृतराष्ट्रपुत्र एव हन्तव्या, बहुदुःख दह् णां तेषां घाते मा हिंस्यात् सर्वा भूतानि इति धर्मशास्त्रादुर्बलम्-- सुखसम्भवादिति चेतग्रहनियेति । धाराष्ट्रान् दुर्योधना अर्थशास्त्र बलवद्धर्मशास्त्रमिति स्थितिः" इति स्मृतेःतस्मा दोन्निहत्य स्थितानां नः पाण्डवानां । प्रीतिः प्रसन्नता स्या, दुर्बलार्थशाखवलेन पूज्यानां द्रोणभीष्मादीनां नधः पापहेतु कपति --अचिरसुखाभासस्पृह या चिरत रनरकहेतुभ्रातृवधो ने रैवेति । न च भ योऽनुपश्यामीत्यारभ्योक्तमुपसंहरति--तस्मा यय जनद नतिः इति भावः । हे --यचे ते हन्तव्यास्तर्हि भूभा दिति । पापसम्भवात् । दैहिकसुखस्याप्यभवाय त्यथः । न रापहारी चमेव तेन जहि परेशम्य ते पापगन्धसम्बन्ध न भव हि गुरुभिर्बन्धुजनैश्च विनास्माकं राज्यभोगः सुखयापि तु डिति व्यज्यते ।।३२-३३ अनुतापायैष सम्परयते । हे माधवेति-श्रीपतिस्त्वमश्रीके युद्ध पापमेवाश्रयेदस्मान्हयैतानाततायिनः । कथं प्रथीयसीति भावः ।।३६।। तस्माद्धर्ह वयं हन्तु’ धार्तराष्ट्रान्स्वबान्धवान्। यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । स्वजनं हि कथं हत्व। सुखिनः स्याम मघव ॥३६॥ कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ।३७।