पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पद्यानि अक्ष्णोर्निक्षिप अष्वाभरणं अतिक्रम्या अत्रान्तरे च अत्रान्तरे मसृण अथ कथमपि अथ तां गन्तु अथ सहसा अथागतां अनिलतरल ( प्र० १६) अनेकनारी अन्तर्मोहन अहमिह आवासो विपि आश्लेषादनु इतस्ततस्ता इत्थं केलि गीतगोविन्दस्थपद्यानामनुक्रमणी । ईषन्मीलित उन्मीलन्मधु कंसारिरपि कथितसमये ( प्र० १३ ) कन्दर्पज्वर काश्मीरगौर किं विश्राम्यसि किसलयशयन (प्र० २३ ) कुरु यदुनन्दन ( प्र० २४ क्षणमपि गणयति गुण गतवति सखी चन्दनचर्चित ( प्र० ४) जयश्रीविन्यस्तै तल्कि कामपि तदेवं पश्यन्त्या. तब कितव पृष्टानि पद्यानि १४४ | तस्याः पाटल तानि स्पर्श ९२ १५४ तामथ मन्मथ ९५ तिर्यकण्ठ १२८ त्वद्वाम्येन समं ११६ त्वां चितेन ८९ दरविदलित १६६ | दुरालोकस्तोक १०० | दशौ तब ११० दोभ्यो संय नायातः सखि २९ १२१ | नित्योत्सङ्ग ७७ निन्दति चन्दन ( प्र० ८ ) ६८ निभृत निकुञ्ज ( प्र० ६ ) पद्मापयोधर ८५ ५४ १७३ पर्यीकृत १६६ | पश्यति दिशि ( प्र० १२ ) २९ ५४ ७४ ९४५ परिहर कृता पाणौ मा कुरु पूर्व यत्र प्रत्यूहः पुल प्रलयपयोधि ( प्र० १ ) प्रसरति शशधर ९३ प्रातर्नील १५८ बन्धूकद्युति १६७ बाधां विधेहि ७४ भजन्त्यात मञ्जुतर ( प्र० २१ ) ४३ भ्रूचापे निहितः १५८ | भ्रूपल्लवं धनु ३० १५६ मनोभवानन्दन ९९ मामियं चलिता ( प्र ० ७ ) मुग्धे विधेहि १२१ ९२ | मेघैर्मेंदुर Dilized by by Google पृष्ठानि १६४ ६१ १२३ १४९ २८ १६२ १०८ २२ १६२ ११५ १३६ ११४ १५५ ६१ १४६ १३४ 9