पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः त्रैराशिकव्यवहारः ।। त्रिलोकबन्धवे तस्मै केवलज्ञानभानवे ।। नमः श्रीवर्धमानाय निर्धेतारिवलकर्मणे ।। १ ।। इतः परं वैराशिकं चतुर्थव्यवहारमदाहरिष्यामः ।। तत्र करणसूत्रं यथा- त्रैराशिकेऽत्र सारं फलमिच्छासङ्गणं प्रमाणाप्तम् । इच्छाप्रमयोस्साम्ये विपरीतेयं क्रिया व्यस्ते ॥ २ ॥ पूर्वाधादेशकः । दिवसैषिभिस्सपादैयोजनषटू चतुर्थभागोनम् । गच्छति यः पुरुषोऽसौ दिनयुतवर्षेण किं कथय ।। ३ ।। व्यर्धाष्टाभिरहोभिः क्रोशाष्टांशं स्वपञ्चमं याति । पङ्गस्सपञ्चभागैर्वर्षेत्रिभिरत्र किं ब्रूहि ॥ ४ ॥ अङ्गलचतुर्थभागं प्रयाति कीटो दिनाष्टभागेन । मेरोमूलाच्छिखरं कतिभिरहोभिस्समाप्नोति ।। ५ ।।। कार्षापणं सपाद निर्विशति त्रिभिरहोभिरर्धयुतैः । । यो ना पुराणशतकं सपणं कालेन केनासौ ।। ६ ।। कृष्णागरुसवण्डं द्वादशहस्तायतं त्रिविस्तारम् । क्षयमेत्यङ्गलमह्नः क्षयकालः कोऽस्य वृत्तस्य ।। ७ ।। स्वर्णैर्दशभिस्सार्धेद्रणाढककुडब मिश्रितः क्रीतः ।। वरराजमाषवाहः किं हेमशतेन साधेन ।। ८ ॥ "P, K and M read A for $9.

  • B reads सत्कृष्णागरुघण्रं.