पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकव्यवहारः अत्रोद्देशकः ।। सिफतायामष्टांशस्सन्दृष्टोऽष्टादशांशसङ्गणितः । स्तम्भस्यर्थं 'दृष्टं स्तम्भायामः कियान् कथय ।। ७० || डिभक्तनवमांशकप्रहतसप्तविंशांशकः प्रमोदमवतिष्ठते करिकुलस्य पृथ्वीतले । • विनीलजलदारुतिर्विहरति त्रिभागो नगे वद त्वमधुना सरवे करिकुलप्रमाणं मम ।। ७१ ।। साधूत्कृतोर्नवसति षोडशांशक- स्विभाजितः स्वकगुणितो वनान्तरे । पादो गिरौ मम कथयाशु तन्मित प्रोत्तीर्णवान् जलधिसमं प्रकीर्णकम् ।। २ ।। इति भिन्नदृश्यजातिः ॥ इति सारसमन्हे गणितशास्त्रे महावीराचार्थस्य कृतै। प्रकीर्णको नाम तृतीयव्यवहारः समाप्तः ॥ । 'B, M and K read गगने.