पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः 27

अत्रोद्देशकः ।

पञ्चकसप्तनवानां दलितानां कथय गणक वर्गे त्वम्।
षोडशविंशतिशतकद्विशतानां च त्रिभक्तानाम् ॥ १४ !

त्रिकादिरूपद्वयवृद्धयोंऽशा
दैकादरूपांतरका हराया ।
पद मत द्वादश वगेमष
वदाशु मे त्वं गणकाग्रगण्य ॥ १५ ॥
पादनवांशकषोडशभागानां पञ्चविंशतितमस्य ।
षट्त्रशद्भागस्य च कृतिमूलं गणक भण शीघ्रम् ॥ १६ ॥
भन्न वर्गों राशयो वर्गिता ये
तेषां मूलं सप्तशत्याश्च कि स्यात् ।
च्यटोनायाः पञ्चवगद्धतया
ब्रूहि त्वं मे वर्गमूळे प्रवीण ॥ १७ ॥
अधीत्रिभागपादाः पञ्चांशक षष्ठसप्तमाष्टांशाः ।
दृष्टानवमश्चैषां पृथक् पृथगब्रूहि गणक घनम् ॥ १ ॥
त्रितयादेचतुश्चयकाऽशगण
द्विमुखद्विचयोऽत्र हरप्रचयः।
दशकं पदमाशु तदीयघनं
कथय प्रिय सूक्ष्ममते गणिते ।। १९ ॥
शतकरय पञ्चविंशस्याष्टविभक्तस्य कथय घनमूलम् ।
नवयुतसप्तशतानां विंशानामष्टभक्तानाम् ॥ २० ॥


  • M सप्तशतस्यापि सखें ध्येकोनत्रिंशकाष्टकाप्तस्य ।