पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः 28

यास्ये पञ्चगुणाधिके हुतवहोपेन्द्राक्षवह्निद्विप
श्वेतांशुद्रिदेभकर्मकरढञ्यानेऽपि गच्छः कियान् ॥ १०५ ॥

इति परिकर्मन्निधौ सप्तमं सङ्कलितं समाप्तम् ।

व्युत्कलतम् ।

अष्टमे व्युत्कलितपरिकर्मणि करणसूत्रं यथा -
सपर्दष्टं वेष्टमपि व्येकं दलितं चयाहतं समुरवम् ।
शेषेष्टगच्छगुणितं व्युत्कलितं स्वेष्टचित्तं च ॥ १०६ ॥

प्रकारान्तरेण व्युत्कालितधनस्वष्टधनानयनसूत्रम् -
गच्छसहितेष्टमिष्टं चैकोनं चयहतं द्विहादियुतम् ।
शेषेष्टपदार्धगुणं व्युत्कलितं स्वेष्टवित्तमपि ॥ १०७ ॥

चयगुणक्षवव्युत्कलिनधनानयने व्युत्कलितधनस्थ शेषेष्टगच्छान
यने च सूत्रम् -
इष्टधनोनं गणितं व्यवकलितं चयभवं गुणोत्थं च ।
सर्वेष्टगच्छशेषे शेषपदं जायते तस्य ॥ १०८ ॥

शेषगच्छस्याद्यानयनसूत्रम्
प्रचयगुणतष्टगच्छस्सादः प्रभवः पदस्य शषस्य ।
प्राक्तन एव चयस्याङ्गच्छस्यष्टस्यं तावव ॥ १०९ ॥

गुणव्युत्कालितशेषगच्छस्थाद्यानयनसूत्रम्-
गुणगुणितेऽपि चयादी तथैव भेदोऽयमत्रशेषपदे ।
इष्टपदमितिगुणाहतिगुणितप्रभवो भवेद्दक्रम् ॥ १११ ॥

  • MI गणितं.