पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संज्ञाधिकारः

सेयं चतुर्गुणा वाहः कुम्भः पञ्च प्रवर्तिकाः ।
इतः परं सुवर्णस्य परिभाषा विभाष्यते ॥ ३८ ॥

    अथ सुवर्णपरिभाषा ।

चतुर्भिर्गण्डकैगुञ्जा गुञ्जाः पञ्च पणोऽष्ट ते ।
धरणं धरणे कर्षः पलं कर्षचतुष्टयम् ॥ ३९ ॥

अथ रजतपरिभाषा ।

धान्यद्वयेन गुफैका गुजयुग्मेन माषकः ।
माष षोडशकनात्र धरणे परभाष्यते। ॥ ४० ॥

तद्वयं सार्धकं कर्षः पुराणांश्चतुरः पलम् ।
रूप्ये मागधमानेन प्राहुस्सङ्ख्यानकोविदाः ॥ ४१ ॥

  अथ लोहपरिभाषा ।

कला नाम चतुष्पादाः सपदार्षकल यवः ।
थवैश्चतुर्भिरंशस्स्याद्भागोंऽशानां चतुष्टयम् ।। ४२ ॥

द्रणो भागषट्रेन दीनारोऽस्माद्विसङ्गणः ।
द्वौ दीनारौ सतेरं स्यात्प्राहुलेहेऽत्र सूरयः ॥ ४३ ॥

  • For the whole of धान्यपरिभाषा, P and B add what is given below as another

reading and M has it in the original with the variations which are enclosed in trackets.

भाद्या षोडशिका तत्र कुड(ङ)बः प्रस्थ आढक :।
द्रोणो मानी तत: खारी क्रमेण (मश:*) चतुराहताः ॥
(सहत्रैश्च त्रिभिष्यङ्गितैश्च त्रीहिभिस्समम्।

यस्सम्पूर्णेऽभवत्सोऽयं कुडुबः परिभाष्यते ॥ )
प्रवतकात्र ताः पञ्च वाहस्तस्याश्चतुर्गुणः ।
कुम्भस्सपादवाहस्स्यात् (पञ्च प्रवर्तकः कुम्भ:) स्वर्णसंज्ञाथ वर्यते ॥
ॐ सतेराख्यम्, 

• In Balco.