अष्टमः
छायाव्यवहारः
शान्तिर्जिनः शान्तिकरः प्रजानां जगत्प्रभुर्ज्ञातसमस्तभावः ।
यः प्रातिहार्याष्टविवर्धमानो नमामि तं निर्जितशत्रुसङ्गम् ॥ १ ॥
आदौ प्राच्याद्यष्टदिक्साधनं प्रवक्ष्यामः
सलिलोपरितलवत्स्थितसमभूमितले लिवेट्टत्तम् ।
बिम्बं खेच्छाशङ्कद्विगुणितपरिणाहस्त्रेण ॥ २ ॥
तवृत्तमध्यस्थतदिष्टशको
श्छाया दिनादौ च दिनान्तकाले ।
तदृत्तरेवां स्पृशति क्रमेण
पश्चात्पुरस्ताच्च ककुप् प्रदिष्टा ॥ ३ ॥
तद्दिग्द्वयान्तर्गततन्तुना लिखे
न्मत्स्याक्रांत यान्यकुबेरदस्थाम् ।
तत्कणमध्य वदंशः प्रसाध्या
२छायैव याम्योत्तरदिग्दिशार्धजाः ॥ ४ ॥
अजधठरविसङ्कमणद्युदलजमैक्यार्धमेव विषुवद्भा ॥ ४(१/२) ॥
लङ्कायां यवकव्यां सिद्धपुरीरोमकापुयोः ।
विषुवद्भा नास्त्येव त्रिंशद्धठिकं दिनं भवेत्तस्मात् ॥ ५(१/२) ॥
देशेष्वितरेषु दिनं त्रिंशन्नाड्याधिकनं स्यात् ।
मेषधटायनदिनयोस्त्रिशदटिकं दिनं हि सर्वत्र ॥ ६(१/२) ॥
दिनमानं दिनदलभां ज्योतिश्शास्त्रोक्तमार्गेण ।
ज्ञात्वा छायागणितं विद्यादिह वक्ष्यमाणसूत्रधैः ॥ ७(१/२) ॥
1 M reads तत्वः